Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वगमनवत् ūrdhvagamanavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वगमनवान् ūrdhvagamanavān
ऊर्ध्वगमनवन्तौ ūrdhvagamanavantau
ऊर्ध्वगमनवन्तः ūrdhvagamanavantaḥ
Vocative ऊर्ध्वगमनवन् ūrdhvagamanavan
ऊर्ध्वगमनवन्तौ ūrdhvagamanavantau
ऊर्ध्वगमनवन्तः ūrdhvagamanavantaḥ
Accusative ऊर्ध्वगमनवन्तम् ūrdhvagamanavantam
ऊर्ध्वगमनवन्तौ ūrdhvagamanavantau
ऊर्ध्वगमनवतः ūrdhvagamanavataḥ
Instrumental ऊर्ध्वगमनवता ūrdhvagamanavatā
ऊर्ध्वगमनवद्भ्याम् ūrdhvagamanavadbhyām
ऊर्ध्वगमनवद्भिः ūrdhvagamanavadbhiḥ
Dative ऊर्ध्वगमनवते ūrdhvagamanavate
ऊर्ध्वगमनवद्भ्याम् ūrdhvagamanavadbhyām
ऊर्ध्वगमनवद्भ्यः ūrdhvagamanavadbhyaḥ
Ablative ऊर्ध्वगमनवतः ūrdhvagamanavataḥ
ऊर्ध्वगमनवद्भ्याम् ūrdhvagamanavadbhyām
ऊर्ध्वगमनवद्भ्यः ūrdhvagamanavadbhyaḥ
Genitive ऊर्ध्वगमनवतः ūrdhvagamanavataḥ
ऊर्ध्वगमनवतोः ūrdhvagamanavatoḥ
ऊर्ध्वगमनवताम् ūrdhvagamanavatām
Locative ऊर्ध्वगमनवति ūrdhvagamanavati
ऊर्ध्वगमनवतोः ūrdhvagamanavatoḥ
ऊर्ध्वगमनवत्सु ūrdhvagamanavatsu