| Singular | Dual | Plural |
Nominative |
ऊर्ध्वगामी
ūrdhvagāmī
|
ऊर्ध्वगामिनौ
ūrdhvagāminau
|
ऊर्ध्वगामिनः
ūrdhvagāminaḥ
|
Vocative |
ऊर्ध्वगामिन्
ūrdhvagāmin
|
ऊर्ध्वगामिनौ
ūrdhvagāminau
|
ऊर्ध्वगामिनः
ūrdhvagāminaḥ
|
Accusative |
ऊर्ध्वगामिनम्
ūrdhvagāminam
|
ऊर्ध्वगामिनौ
ūrdhvagāminau
|
ऊर्ध्वगामिनः
ūrdhvagāminaḥ
|
Instrumental |
ऊर्ध्वगामिना
ūrdhvagāminā
|
ऊर्ध्वगामिभ्याम्
ūrdhvagāmibhyām
|
ऊर्ध्वगामिभिः
ūrdhvagāmibhiḥ
|
Dative |
ऊर्ध्वगामिने
ūrdhvagāmine
|
ऊर्ध्वगामिभ्याम्
ūrdhvagāmibhyām
|
ऊर्ध्वगामिभ्यः
ūrdhvagāmibhyaḥ
|
Ablative |
ऊर्ध्वगामिनः
ūrdhvagāminaḥ
|
ऊर्ध्वगामिभ्याम्
ūrdhvagāmibhyām
|
ऊर्ध्वगामिभ्यः
ūrdhvagāmibhyaḥ
|
Genitive |
ऊर्ध्वगामिनः
ūrdhvagāminaḥ
|
ऊर्ध्वगामिनोः
ūrdhvagāminoḥ
|
ऊर्ध्वगामिनाम्
ūrdhvagāminām
|
Locative |
ऊर्ध्वगामिनि
ūrdhvagāmini
|
ऊर्ध्वगामिनोः
ūrdhvagāminoḥ
|
ऊर्ध्वगामिषु
ūrdhvagāmiṣu
|