Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वगुद ūrdhvaguda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वगुदः ūrdhvagudaḥ
ऊर्ध्वगुदौ ūrdhvagudau
ऊर्ध्वगुदाः ūrdhvagudāḥ
Vocative ऊर्ध्वगुद ūrdhvaguda
ऊर्ध्वगुदौ ūrdhvagudau
ऊर्ध्वगुदाः ūrdhvagudāḥ
Accusative ऊर्ध्वगुदम् ūrdhvagudam
ऊर्ध्वगुदौ ūrdhvagudau
ऊर्ध्वगुदान् ūrdhvagudān
Instrumental ऊर्ध्वगुदेन ūrdhvagudena
ऊर्ध्वगुदाभ्याम् ūrdhvagudābhyām
ऊर्ध्वगुदैः ūrdhvagudaiḥ
Dative ऊर्ध्वगुदाय ūrdhvagudāya
ऊर्ध्वगुदाभ्याम् ūrdhvagudābhyām
ऊर्ध्वगुदेभ्यः ūrdhvagudebhyaḥ
Ablative ऊर्ध्वगुदात् ūrdhvagudāt
ऊर्ध्वगुदाभ्याम् ūrdhvagudābhyām
ऊर्ध्वगुदेभ्यः ūrdhvagudebhyaḥ
Genitive ऊर्ध्वगुदस्य ūrdhvagudasya
ऊर्ध्वगुदयोः ūrdhvagudayoḥ
ऊर्ध्वगुदानाम् ūrdhvagudānām
Locative ऊर्ध्वगुदे ūrdhvagude
ऊर्ध्वगुदयोः ūrdhvagudayoḥ
ऊर्ध्वगुदेषु ūrdhvagudeṣu