Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वचित् ūrdhvacit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वचित् ūrdhvacit
ऊर्ध्वचितौ ūrdhvacitau
ऊर्ध्वचितः ūrdhvacitaḥ
Vocative ऊर्ध्वचित् ūrdhvacit
ऊर्ध्वचितौ ūrdhvacitau
ऊर्ध्वचितः ūrdhvacitaḥ
Accusative ऊर्ध्वचितम् ūrdhvacitam
ऊर्ध्वचितौ ūrdhvacitau
ऊर्ध्वचितः ūrdhvacitaḥ
Instrumental ऊर्ध्वचिता ūrdhvacitā
ऊर्ध्वचिद्भ्याम् ūrdhvacidbhyām
ऊर्ध्वचिद्भिः ūrdhvacidbhiḥ
Dative ऊर्ध्वचिते ūrdhvacite
ऊर्ध्वचिद्भ्याम् ūrdhvacidbhyām
ऊर्ध्वचिद्भ्यः ūrdhvacidbhyaḥ
Ablative ऊर्ध्वचितः ūrdhvacitaḥ
ऊर्ध्वचिद्भ्याम् ūrdhvacidbhyām
ऊर्ध्वचिद्भ्यः ūrdhvacidbhyaḥ
Genitive ऊर्ध्वचितः ūrdhvacitaḥ
ऊर्ध्वचितोः ūrdhvacitoḥ
ऊर्ध्वचिताम् ūrdhvacitām
Locative ऊर्ध्वचिति ūrdhvaciti
ऊर्ध्वचितोः ūrdhvacitoḥ
ऊर्ध्वचित्सु ūrdhvacitsu