| Singular | Dual | Plural |
Nominative |
ऊर्ध्वजत्रुः
ūrdhvajatruḥ
|
ऊर्ध्वजत्रू
ūrdhvajatrū
|
ऊर्ध्वजत्रवः
ūrdhvajatravaḥ
|
Vocative |
ऊर्ध्वजत्रो
ūrdhvajatro
|
ऊर्ध्वजत्रू
ūrdhvajatrū
|
ऊर्ध्वजत्रवः
ūrdhvajatravaḥ
|
Accusative |
ऊर्ध्वजत्रुम्
ūrdhvajatrum
|
ऊर्ध्वजत्रू
ūrdhvajatrū
|
ऊर्ध्वजत्रून्
ūrdhvajatrūn
|
Instrumental |
ऊर्ध्वजत्रुणा
ūrdhvajatruṇā
|
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām
|
ऊर्ध्वजत्रुभिः
ūrdhvajatrubhiḥ
|
Dative |
ऊर्ध्वजत्रवे
ūrdhvajatrave
|
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām
|
ऊर्ध्वजत्रुभ्यः
ūrdhvajatrubhyaḥ
|
Ablative |
ऊर्ध्वजत्रोः
ūrdhvajatroḥ
|
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām
|
ऊर्ध्वजत्रुभ्यः
ūrdhvajatrubhyaḥ
|
Genitive |
ऊर्ध्वजत्रोः
ūrdhvajatroḥ
|
ऊर्ध्वजत्र्वोः
ūrdhvajatrvoḥ
|
ऊर्ध्वजत्रूणाम्
ūrdhvajatrūṇām
|
Locative |
ऊर्ध्वजत्रौ
ūrdhvajatrau
|
ऊर्ध्वजत्र्वोः
ūrdhvajatrvoḥ
|
ऊर्ध्वजत्रुषु
ūrdhvajatruṣu
|