Singular | Dual | Plural | |
Nominative |
ऊर्ध्वजत्रुः
ūrdhvajatruḥ |
ऊर्ध्वजत्रू
ūrdhvajatrū |
ऊर्ध्वजत्रवः
ūrdhvajatravaḥ |
Vocative |
ऊर्ध्वजत्रो
ūrdhvajatro |
ऊर्ध्वजत्रू
ūrdhvajatrū |
ऊर्ध्वजत्रवः
ūrdhvajatravaḥ |
Accusative |
ऊर्ध्वजत्रुम्
ūrdhvajatrum |
ऊर्ध्वजत्रू
ūrdhvajatrū |
ऊर्ध्वजत्रूः
ūrdhvajatrūḥ |
Instrumental |
ऊर्ध्वजत्र्वा
ūrdhvajatrvā |
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām |
ऊर्ध्वजत्रुभिः
ūrdhvajatrubhiḥ |
Dative |
ऊर्ध्वजत्रवे
ūrdhvajatrave ऊर्ध्वजत्र्वै ūrdhvajatrvai |
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām |
ऊर्ध्वजत्रुभ्यः
ūrdhvajatrubhyaḥ |
Ablative |
ऊर्ध्वजत्रोः
ūrdhvajatroḥ ऊर्ध्वजत्र्वाः ūrdhvajatrvāḥ |
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām |
ऊर्ध्वजत्रुभ्यः
ūrdhvajatrubhyaḥ |
Genitive |
ऊर्ध्वजत्रोः
ūrdhvajatroḥ ऊर्ध्वजत्र्वाः ūrdhvajatrvāḥ |
ऊर्ध्वजत्र्वोः
ūrdhvajatrvoḥ |
ऊर्ध्वजत्रूणाम्
ūrdhvajatrūṇām |
Locative |
ऊर्ध्वजत्रौ
ūrdhvajatrau ऊर्ध्वजत्र्वाम् ūrdhvajatrvām |
ऊर्ध्वजत्र्वोः
ūrdhvajatrvoḥ |
ऊर्ध्वजत्रुषु
ūrdhvajatruṣu |