Singular | Dual | Plural | |
Nominative |
ऊर्ध्वजत्रु
ūrdhvajatru |
ऊर्ध्वजत्रुणी
ūrdhvajatruṇī |
ऊर्ध्वजत्रूणि
ūrdhvajatrūṇi |
Vocative |
ऊर्ध्वजत्रो
ūrdhvajatro ऊर्ध्वजत्रु ūrdhvajatru |
ऊर्ध्वजत्रुणी
ūrdhvajatruṇī |
ऊर्ध्वजत्रूणि
ūrdhvajatrūṇi |
Accusative |
ऊर्ध्वजत्रु
ūrdhvajatru |
ऊर्ध्वजत्रुणी
ūrdhvajatruṇī |
ऊर्ध्वजत्रूणि
ūrdhvajatrūṇi |
Instrumental |
ऊर्ध्वजत्रुणा
ūrdhvajatruṇā |
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām |
ऊर्ध्वजत्रुभिः
ūrdhvajatrubhiḥ |
Dative |
ऊर्ध्वजत्रुणे
ūrdhvajatruṇe |
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām |
ऊर्ध्वजत्रुभ्यः
ūrdhvajatrubhyaḥ |
Ablative |
ऊर्ध्वजत्रुणः
ūrdhvajatruṇaḥ |
ऊर्ध्वजत्रुभ्याम्
ūrdhvajatrubhyām |
ऊर्ध्वजत्रुभ्यः
ūrdhvajatrubhyaḥ |
Genitive |
ऊर्ध्वजत्रुणः
ūrdhvajatruṇaḥ |
ऊर्ध्वजत्रुणोः
ūrdhvajatruṇoḥ |
ऊर्ध्वजत्रूणाम्
ūrdhvajatrūṇām |
Locative |
ऊर्ध्वजत्रुणि
ūrdhvajatruṇi |
ऊर्ध्वजत्रुणोः
ūrdhvajatruṇoḥ |
ऊर्ध्वजत्रुषु
ūrdhvajatruṣu |