| Singular | Dual | Plural |
Nominative |
ऊर्ध्वजानुः
ūrdhvajānuḥ
|
ऊर्ध्वजानू
ūrdhvajānū
|
ऊर्ध्वजानवः
ūrdhvajānavaḥ
|
Vocative |
ऊर्ध्वजानो
ūrdhvajāno
|
ऊर्ध्वजानू
ūrdhvajānū
|
ऊर्ध्वजानवः
ūrdhvajānavaḥ
|
Accusative |
ऊर्ध्वजानुम्
ūrdhvajānum
|
ऊर्ध्वजानू
ūrdhvajānū
|
ऊर्ध्वजानून्
ūrdhvajānūn
|
Instrumental |
ऊर्ध्वजानुना
ūrdhvajānunā
|
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām
|
ऊर्ध्वजानुभिः
ūrdhvajānubhiḥ
|
Dative |
ऊर्ध्वजानवे
ūrdhvajānave
|
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām
|
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ
|
Ablative |
ऊर्ध्वजानोः
ūrdhvajānoḥ
|
ऊर्ध्वजानुभ्याम्
ūrdhvajānubhyām
|
ऊर्ध्वजानुभ्यः
ūrdhvajānubhyaḥ
|
Genitive |
ऊर्ध्वजानोः
ūrdhvajānoḥ
|
ऊर्ध्वजान्वोः
ūrdhvajānvoḥ
|
ऊर्ध्वजानूनाम्
ūrdhvajānūnām
|
Locative |
ऊर्ध्वजानौ
ūrdhvajānau
|
ऊर्ध्वजान्वोः
ūrdhvajānvoḥ
|
ऊर्ध्वजानुषु
ūrdhvajānuṣu
|