| Singular | Dual | Plural |
Nominative |
ऊर्ध्वजानुकः
ūrdhvajānukaḥ
|
ऊर्ध्वजानुकौ
ūrdhvajānukau
|
ऊर्ध्वजानुकाः
ūrdhvajānukāḥ
|
Vocative |
ऊर्ध्वजानुक
ūrdhvajānuka
|
ऊर्ध्वजानुकौ
ūrdhvajānukau
|
ऊर्ध्वजानुकाः
ūrdhvajānukāḥ
|
Accusative |
ऊर्ध्वजानुकम्
ūrdhvajānukam
|
ऊर्ध्वजानुकौ
ūrdhvajānukau
|
ऊर्ध्वजानुकान्
ūrdhvajānukān
|
Instrumental |
ऊर्ध्वजानुकेन
ūrdhvajānukena
|
ऊर्ध्वजानुकाभ्याम्
ūrdhvajānukābhyām
|
ऊर्ध्वजानुकैः
ūrdhvajānukaiḥ
|
Dative |
ऊर्ध्वजानुकाय
ūrdhvajānukāya
|
ऊर्ध्वजानुकाभ्याम्
ūrdhvajānukābhyām
|
ऊर्ध्वजानुकेभ्यः
ūrdhvajānukebhyaḥ
|
Ablative |
ऊर्ध्वजानुकात्
ūrdhvajānukāt
|
ऊर्ध्वजानुकाभ्याम्
ūrdhvajānukābhyām
|
ऊर्ध्वजानुकेभ्यः
ūrdhvajānukebhyaḥ
|
Genitive |
ऊर्ध्वजानुकस्य
ūrdhvajānukasya
|
ऊर्ध्वजानुकयोः
ūrdhvajānukayoḥ
|
ऊर्ध्वजानुकानाम्
ūrdhvajānukānām
|
Locative |
ऊर्ध्वजानुके
ūrdhvajānuke
|
ऊर्ध्वजानुकयोः
ūrdhvajānukayoḥ
|
ऊर्ध्वजानुकेषु
ūrdhvajānukeṣu
|