Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वजानुक ūrdhvajānuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वजानुकः ūrdhvajānukaḥ
ऊर्ध्वजानुकौ ūrdhvajānukau
ऊर्ध्वजानुकाः ūrdhvajānukāḥ
Vocative ऊर्ध्वजानुक ūrdhvajānuka
ऊर्ध्वजानुकौ ūrdhvajānukau
ऊर्ध्वजानुकाः ūrdhvajānukāḥ
Accusative ऊर्ध्वजानुकम् ūrdhvajānukam
ऊर्ध्वजानुकौ ūrdhvajānukau
ऊर्ध्वजानुकान् ūrdhvajānukān
Instrumental ऊर्ध्वजानुकेन ūrdhvajānukena
ऊर्ध्वजानुकाभ्याम् ūrdhvajānukābhyām
ऊर्ध्वजानुकैः ūrdhvajānukaiḥ
Dative ऊर्ध्वजानुकाय ūrdhvajānukāya
ऊर्ध्वजानुकाभ्याम् ūrdhvajānukābhyām
ऊर्ध्वजानुकेभ्यः ūrdhvajānukebhyaḥ
Ablative ऊर्ध्वजानुकात् ūrdhvajānukāt
ऊर्ध्वजानुकाभ्याम् ūrdhvajānukābhyām
ऊर्ध्वजानुकेभ्यः ūrdhvajānukebhyaḥ
Genitive ऊर्ध्वजानुकस्य ūrdhvajānukasya
ऊर्ध्वजानुकयोः ūrdhvajānukayoḥ
ऊर्ध्वजानुकानाम् ūrdhvajānukānām
Locative ऊर्ध्वजानुके ūrdhvajānuke
ऊर्ध्वजानुकयोः ūrdhvajānukayoḥ
ऊर्ध्वजानुकेषु ūrdhvajānukeṣu