Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वज्ञ ūrdhvajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वज्ञम् ūrdhvajñam
ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञानि ūrdhvajñāni
Vocative ऊर्ध्वज्ञ ūrdhvajña
ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञानि ūrdhvajñāni
Accusative ऊर्ध्वज्ञम् ūrdhvajñam
ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञानि ūrdhvajñāni
Instrumental ऊर्ध्वज्ञेन ūrdhvajñena
ऊर्ध्वज्ञाभ्याम् ūrdhvajñābhyām
ऊर्ध्वज्ञैः ūrdhvajñaiḥ
Dative ऊर्ध्वज्ञाय ūrdhvajñāya
ऊर्ध्वज्ञाभ्याम् ūrdhvajñābhyām
ऊर्ध्वज्ञेभ्यः ūrdhvajñebhyaḥ
Ablative ऊर्ध्वज्ञात् ūrdhvajñāt
ऊर्ध्वज्ञाभ्याम् ūrdhvajñābhyām
ऊर्ध्वज्ञेभ्यः ūrdhvajñebhyaḥ
Genitive ऊर्ध्वज्ञस्य ūrdhvajñasya
ऊर्ध्वज्ञयोः ūrdhvajñayoḥ
ऊर्ध्वज्ञानाम् ūrdhvajñānām
Locative ऊर्ध्वज्ञे ūrdhvajñe
ऊर्ध्वज्ञयोः ūrdhvajñayoḥ
ऊर्ध्वज्ञेषु ūrdhvajñeṣu