| Singular | Dual | Plural |
Nominative |
ऊर्ध्वज्ञुः
ūrdhvajñuḥ
|
ऊर्ध्वज्ञू
ūrdhvajñū
|
ऊर्ध्वज्ञवः
ūrdhvajñavaḥ
|
Vocative |
ऊर्ध्वज्ञो
ūrdhvajño
|
ऊर्ध्वज्ञू
ūrdhvajñū
|
ऊर्ध्वज्ञवः
ūrdhvajñavaḥ
|
Accusative |
ऊर्ध्वज्ञुम्
ūrdhvajñum
|
ऊर्ध्वज्ञू
ūrdhvajñū
|
ऊर्ध्वज्ञून्
ūrdhvajñūn
|
Instrumental |
ऊर्ध्वज्ञुना
ūrdhvajñunā
|
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām
|
ऊर्ध्वज्ञुभिः
ūrdhvajñubhiḥ
|
Dative |
ऊर्ध्वज्ञवे
ūrdhvajñave
|
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām
|
ऊर्ध्वज्ञुभ्यः
ūrdhvajñubhyaḥ
|
Ablative |
ऊर्ध्वज्ञोः
ūrdhvajñoḥ
|
ऊर्ध्वज्ञुभ्याम्
ūrdhvajñubhyām
|
ऊर्ध्वज्ञुभ्यः
ūrdhvajñubhyaḥ
|
Genitive |
ऊर्ध्वज्ञोः
ūrdhvajñoḥ
|
ऊर्ध्वज्ञ्वोः
ūrdhvajñvoḥ
|
ऊर्ध्वज्ञूनाम्
ūrdhvajñūnām
|
Locative |
ऊर्ध्वज्ञौ
ūrdhvajñau
|
ऊर्ध्वज्ञ्वोः
ūrdhvajñvoḥ
|
ऊर्ध्वज्ञुषु
ūrdhvajñuṣu
|