Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वज्ञु ūrdhvajñu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वज्ञुः ūrdhvajñuḥ
ऊर्ध्वज्ञू ūrdhvajñū
ऊर्ध्वज्ञवः ūrdhvajñavaḥ
Vocative ऊर्ध्वज्ञो ūrdhvajño
ऊर्ध्वज्ञू ūrdhvajñū
ऊर्ध्वज्ञवः ūrdhvajñavaḥ
Accusative ऊर्ध्वज्ञुम् ūrdhvajñum
ऊर्ध्वज्ञू ūrdhvajñū
ऊर्ध्वज्ञून् ūrdhvajñūn
Instrumental ऊर्ध्वज्ञुना ūrdhvajñunā
ऊर्ध्वज्ञुभ्याम् ūrdhvajñubhyām
ऊर्ध्वज्ञुभिः ūrdhvajñubhiḥ
Dative ऊर्ध्वज्ञवे ūrdhvajñave
ऊर्ध्वज्ञुभ्याम् ūrdhvajñubhyām
ऊर्ध्वज्ञुभ्यः ūrdhvajñubhyaḥ
Ablative ऊर्ध्वज्ञोः ūrdhvajñoḥ
ऊर्ध्वज्ञुभ्याम् ūrdhvajñubhyām
ऊर्ध्वज्ञुभ्यः ūrdhvajñubhyaḥ
Genitive ऊर्ध्वज्ञोः ūrdhvajñoḥ
ऊर्ध्वज्ञ्वोः ūrdhvajñvoḥ
ऊर्ध्वज्ञूनाम् ūrdhvajñūnām
Locative ऊर्ध्वज्ञौ ūrdhvajñau
ऊर्ध्वज्ञ्वोः ūrdhvajñvoḥ
ऊर्ध्वज्ञुषु ūrdhvajñuṣu