Singular | Dual | Plural | |
Nominative |
ऊर्ध्वज्योतिः
ūrdhvajyotiḥ |
ऊर्ध्वज्योतिषौ
ūrdhvajyotiṣau |
ऊर्ध्वज्योतिषः
ūrdhvajyotiṣaḥ |
Vocative |
ऊर्ध्वज्योतिः
ūrdhvajyotiḥ |
ऊर्ध्वज्योतिषौ
ūrdhvajyotiṣau |
ऊर्ध्वज्योतिषः
ūrdhvajyotiṣaḥ |
Accusative |
ऊर्ध्वज्योतिषम्
ūrdhvajyotiṣam |
ऊर्ध्वज्योतिषौ
ūrdhvajyotiṣau |
ऊर्ध्वज्योतिषः
ūrdhvajyotiṣaḥ |
Instrumental |
ऊर्ध्वज्योतिषा
ūrdhvajyotiṣā |
ऊर्ध्वज्योतिर्भ्याम्
ūrdhvajyotirbhyām |
ऊर्ध्वज्योतिर्भिः
ūrdhvajyotirbhiḥ |
Dative |
ऊर्ध्वज्योतिषे
ūrdhvajyotiṣe |
ऊर्ध्वज्योतिर्भ्याम्
ūrdhvajyotirbhyām |
ऊर्ध्वज्योतिर्भ्यः
ūrdhvajyotirbhyaḥ |
Ablative |
ऊर्ध्वज्योतिषः
ūrdhvajyotiṣaḥ |
ऊर्ध्वज्योतिर्भ्याम्
ūrdhvajyotirbhyām |
ऊर्ध्वज्योतिर्भ्यः
ūrdhvajyotirbhyaḥ |
Genitive |
ऊर्ध्वज्योतिषः
ūrdhvajyotiṣaḥ |
ऊर्ध्वज्योतिषोः
ūrdhvajyotiṣoḥ |
ऊर्ध्वज्योतिषाम्
ūrdhvajyotiṣām |
Locative |
ऊर्ध्वज्योतिषि
ūrdhvajyotiṣi |
ऊर्ध्वज्योतिषोः
ūrdhvajyotiṣoḥ |
ऊर्ध्वज्योतिःषु
ūrdhvajyotiḥṣu ऊर्ध्वज्योतिष्षु ūrdhvajyotiṣṣu |