| Singular | Dual | Plural |
Nominative |
ऊर्ध्वंजानुः
ūrdhvaṁjānuḥ
|
ऊर्ध्वंजानू
ūrdhvaṁjānū
|
ऊर्ध्वंजानवः
ūrdhvaṁjānavaḥ
|
Vocative |
ऊर्ध्वंजानो
ūrdhvaṁjāno
|
ऊर्ध्वंजानू
ūrdhvaṁjānū
|
ऊर्ध्वंजानवः
ūrdhvaṁjānavaḥ
|
Accusative |
ऊर्ध्वंजानुम्
ūrdhvaṁjānum
|
ऊर्ध्वंजानू
ūrdhvaṁjānū
|
ऊर्ध्वंजानून्
ūrdhvaṁjānūn
|
Instrumental |
ऊर्ध्वंजानुना
ūrdhvaṁjānunā
|
ऊर्ध्वंजानुभ्याम्
ūrdhvaṁjānubhyām
|
ऊर्ध्वंजानुभिः
ūrdhvaṁjānubhiḥ
|
Dative |
ऊर्ध्वंजानवे
ūrdhvaṁjānave
|
ऊर्ध्वंजानुभ्याम्
ūrdhvaṁjānubhyām
|
ऊर्ध्वंजानुभ्यः
ūrdhvaṁjānubhyaḥ
|
Ablative |
ऊर्ध्वंजानोः
ūrdhvaṁjānoḥ
|
ऊर्ध्वंजानुभ्याम्
ūrdhvaṁjānubhyām
|
ऊर्ध्वंजानुभ्यः
ūrdhvaṁjānubhyaḥ
|
Genitive |
ऊर्ध्वंजानोः
ūrdhvaṁjānoḥ
|
ऊर्ध्वंजान्वोः
ūrdhvaṁjānvoḥ
|
ऊर्ध्वंजानूनाम्
ūrdhvaṁjānūnām
|
Locative |
ऊर्ध्वंजानौ
ūrdhvaṁjānau
|
ऊर्ध्वंजान्वोः
ūrdhvaṁjānvoḥ
|
ऊर्ध्वंजानुषु
ūrdhvaṁjānuṣu
|