Singular | Dual | Plural | |
Nominative |
ऊर्ध्वंजानुः
ūrdhvaṁjānuḥ |
ऊर्ध्वंजानू
ūrdhvaṁjānū |
ऊर्ध्वंजानवः
ūrdhvaṁjānavaḥ |
Vocative |
ऊर्ध्वंजानो
ūrdhvaṁjāno |
ऊर्ध्वंजानू
ūrdhvaṁjānū |
ऊर्ध्वंजानवः
ūrdhvaṁjānavaḥ |
Accusative |
ऊर्ध्वंजानुम्
ūrdhvaṁjānum |
ऊर्ध्वंजानू
ūrdhvaṁjānū |
ऊर्ध्वंजानूः
ūrdhvaṁjānūḥ |
Instrumental |
ऊर्ध्वंजान्वा
ūrdhvaṁjānvā |
ऊर्ध्वंजानुभ्याम्
ūrdhvaṁjānubhyām |
ऊर्ध्वंजानुभिः
ūrdhvaṁjānubhiḥ |
Dative |
ऊर्ध्वंजानवे
ūrdhvaṁjānave ऊर्ध्वंजान्वै ūrdhvaṁjānvai |
ऊर्ध्वंजानुभ्याम्
ūrdhvaṁjānubhyām |
ऊर्ध्वंजानुभ्यः
ūrdhvaṁjānubhyaḥ |
Ablative |
ऊर्ध्वंजानोः
ūrdhvaṁjānoḥ ऊर्ध्वंजान्वाः ūrdhvaṁjānvāḥ |
ऊर्ध्वंजानुभ्याम्
ūrdhvaṁjānubhyām |
ऊर्ध्वंजानुभ्यः
ūrdhvaṁjānubhyaḥ |
Genitive |
ऊर्ध्वंजानोः
ūrdhvaṁjānoḥ ऊर्ध्वंजान्वाः ūrdhvaṁjānvāḥ |
ऊर्ध्वंजान्वोः
ūrdhvaṁjānvoḥ |
ऊर्ध्वंजानूनाम्
ūrdhvaṁjānūnām |
Locative |
ऊर्ध्वंजानौ
ūrdhvaṁjānau ऊर्ध्वंजान्वाम् ūrdhvaṁjānvām |
ऊर्ध्वंजान्वोः
ūrdhvaṁjānvoḥ |
ऊर्ध्वंजानुषु
ūrdhvaṁjānuṣu |