Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वंजानु ūrdhvaṁjānu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वंजानुः ūrdhvaṁjānuḥ
ऊर्ध्वंजानू ūrdhvaṁjānū
ऊर्ध्वंजानवः ūrdhvaṁjānavaḥ
Vocative ऊर्ध्वंजानो ūrdhvaṁjāno
ऊर्ध्वंजानू ūrdhvaṁjānū
ऊर्ध्वंजानवः ūrdhvaṁjānavaḥ
Accusative ऊर्ध्वंजानुम् ūrdhvaṁjānum
ऊर्ध्वंजानू ūrdhvaṁjānū
ऊर्ध्वंजानूः ūrdhvaṁjānūḥ
Instrumental ऊर्ध्वंजान्वा ūrdhvaṁjānvā
ऊर्ध्वंजानुभ्याम् ūrdhvaṁjānubhyām
ऊर्ध्वंजानुभिः ūrdhvaṁjānubhiḥ
Dative ऊर्ध्वंजानवे ūrdhvaṁjānave
ऊर्ध्वंजान्वै ūrdhvaṁjānvai
ऊर्ध्वंजानुभ्याम् ūrdhvaṁjānubhyām
ऊर्ध्वंजानुभ्यः ūrdhvaṁjānubhyaḥ
Ablative ऊर्ध्वंजानोः ūrdhvaṁjānoḥ
ऊर्ध्वंजान्वाः ūrdhvaṁjānvāḥ
ऊर्ध्वंजानुभ्याम् ūrdhvaṁjānubhyām
ऊर्ध्वंजानुभ्यः ūrdhvaṁjānubhyaḥ
Genitive ऊर्ध्वंजानोः ūrdhvaṁjānoḥ
ऊर्ध्वंजान्वाः ūrdhvaṁjānvāḥ
ऊर्ध्वंजान्वोः ūrdhvaṁjānvoḥ
ऊर्ध्वंजानूनाम् ūrdhvaṁjānūnām
Locative ऊर्ध्वंजानौ ūrdhvaṁjānau
ऊर्ध्वंजान्वाम् ūrdhvaṁjānvām
ऊर्ध्वंजान्वोः ūrdhvaṁjānvoḥ
ऊर्ध्वंजानुषु ūrdhvaṁjānuṣu