| Singular | Dual | Plural |
Nominative |
ऊर्ध्वता
ūrdhvatā
|
ऊर्ध्वते
ūrdhvate
|
ऊर्ध्वताः
ūrdhvatāḥ
|
Vocative |
ऊर्ध्वते
ūrdhvate
|
ऊर्ध्वते
ūrdhvate
|
ऊर्ध्वताः
ūrdhvatāḥ
|
Accusative |
ऊर्ध्वताम्
ūrdhvatām
|
ऊर्ध्वते
ūrdhvate
|
ऊर्ध्वताः
ūrdhvatāḥ
|
Instrumental |
ऊर्ध्वतया
ūrdhvatayā
|
ऊर्ध्वताभ्याम्
ūrdhvatābhyām
|
ऊर्ध्वताभिः
ūrdhvatābhiḥ
|
Dative |
ऊर्ध्वतायै
ūrdhvatāyai
|
ऊर्ध्वताभ्याम्
ūrdhvatābhyām
|
ऊर्ध्वताभ्यः
ūrdhvatābhyaḥ
|
Ablative |
ऊर्ध्वतायाः
ūrdhvatāyāḥ
|
ऊर्ध्वताभ्याम्
ūrdhvatābhyām
|
ऊर्ध्वताभ्यः
ūrdhvatābhyaḥ
|
Genitive |
ऊर्ध्वतायाः
ūrdhvatāyāḥ
|
ऊर्ध्वतयोः
ūrdhvatayoḥ
|
ऊर्ध्वतानाम्
ūrdhvatānām
|
Locative |
ऊर्ध्वतायाम्
ūrdhvatāyām
|
ऊर्ध्वतयोः
ūrdhvatayoḥ
|
ऊर्ध्वतासु
ūrdhvatāsu
|