Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वता ūrdhvatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वता ūrdhvatā
ऊर्ध्वते ūrdhvate
ऊर्ध्वताः ūrdhvatāḥ
Vocative ऊर्ध्वते ūrdhvate
ऊर्ध्वते ūrdhvate
ऊर्ध्वताः ūrdhvatāḥ
Accusative ऊर्ध्वताम् ūrdhvatām
ऊर्ध्वते ūrdhvate
ऊर्ध्वताः ūrdhvatāḥ
Instrumental ऊर्ध्वतया ūrdhvatayā
ऊर्ध्वताभ्याम् ūrdhvatābhyām
ऊर्ध्वताभिः ūrdhvatābhiḥ
Dative ऊर्ध्वतायै ūrdhvatāyai
ऊर्ध्वताभ्याम् ūrdhvatābhyām
ऊर्ध्वताभ्यः ūrdhvatābhyaḥ
Ablative ऊर्ध्वतायाः ūrdhvatāyāḥ
ऊर्ध्वताभ्याम् ūrdhvatābhyām
ऊर्ध्वताभ्यः ūrdhvatābhyaḥ
Genitive ऊर्ध्वतायाः ūrdhvatāyāḥ
ऊर्ध्वतयोः ūrdhvatayoḥ
ऊर्ध्वतानाम् ūrdhvatānām
Locative ऊर्ध्वतायाम् ūrdhvatāyām
ऊर्ध्वतयोः ūrdhvatayoḥ
ऊर्ध्वतासु ūrdhvatāsu