| Singular | Dual | Plural |
Nominative |
ऊर्ध्वतालः
ūrdhvatālaḥ
|
ऊर्ध्वतालौ
ūrdhvatālau
|
ऊर्ध्वतालाः
ūrdhvatālāḥ
|
Vocative |
ऊर्ध्वताल
ūrdhvatāla
|
ऊर्ध्वतालौ
ūrdhvatālau
|
ऊर्ध्वतालाः
ūrdhvatālāḥ
|
Accusative |
ऊर्ध्वतालम्
ūrdhvatālam
|
ऊर्ध्वतालौ
ūrdhvatālau
|
ऊर्ध्वतालान्
ūrdhvatālān
|
Instrumental |
ऊर्ध्वतालेन
ūrdhvatālena
|
ऊर्ध्वतालाभ्याम्
ūrdhvatālābhyām
|
ऊर्ध्वतालैः
ūrdhvatālaiḥ
|
Dative |
ऊर्ध्वतालाय
ūrdhvatālāya
|
ऊर्ध्वतालाभ्याम्
ūrdhvatālābhyām
|
ऊर्ध्वतालेभ्यः
ūrdhvatālebhyaḥ
|
Ablative |
ऊर्ध्वतालात्
ūrdhvatālāt
|
ऊर्ध्वतालाभ्याम्
ūrdhvatālābhyām
|
ऊर्ध्वतालेभ्यः
ūrdhvatālebhyaḥ
|
Genitive |
ऊर्ध्वतालस्य
ūrdhvatālasya
|
ऊर्ध्वतालयोः
ūrdhvatālayoḥ
|
ऊर्ध्वतालानाम्
ūrdhvatālānām
|
Locative |
ऊर्ध्वताले
ūrdhvatāle
|
ऊर्ध्वतालयोः
ūrdhvatālayoḥ
|
ऊर्ध्वतालेषु
ūrdhvatāleṣu
|