Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वत्व ūrdhvatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वत्वम् ūrdhvatvam
ऊर्ध्वत्वे ūrdhvatve
ऊर्ध्वत्वानि ūrdhvatvāni
Vocative ऊर्ध्वत्व ūrdhvatva
ऊर्ध्वत्वे ūrdhvatve
ऊर्ध्वत्वानि ūrdhvatvāni
Accusative ऊर्ध्वत्वम् ūrdhvatvam
ऊर्ध्वत्वे ūrdhvatve
ऊर्ध्वत्वानि ūrdhvatvāni
Instrumental ऊर्ध्वत्वेन ūrdhvatvena
ऊर्ध्वत्वाभ्याम् ūrdhvatvābhyām
ऊर्ध्वत्वैः ūrdhvatvaiḥ
Dative ऊर्ध्वत्वाय ūrdhvatvāya
ऊर्ध्वत्वाभ्याम् ūrdhvatvābhyām
ऊर्ध्वत्वेभ्यः ūrdhvatvebhyaḥ
Ablative ऊर्ध्वत्वात् ūrdhvatvāt
ऊर्ध्वत्वाभ्याम् ūrdhvatvābhyām
ऊर्ध्वत्वेभ्यः ūrdhvatvebhyaḥ
Genitive ऊर्ध्वत्वस्य ūrdhvatvasya
ऊर्ध्वत्वयोः ūrdhvatvayoḥ
ऊर्ध्वत्वानाम् ūrdhvatvānām
Locative ऊर्ध्वत्वे ūrdhvatve
ऊर्ध्वत्वयोः ūrdhvatvayoḥ
ऊर्ध्वत्वेषु ūrdhvatveṣu