| Singular | Dual | Plural |
Nominative |
ऊर्ध्वदृक्
ūrdhvadṛk
|
ऊर्ध्वदृशी
ūrdhvadṛśī
|
ऊर्ध्वदृंसि
ūrdhvadṛṁsi
|
Vocative |
ऊर्ध्वदृक्
ūrdhvadṛk
|
ऊर्ध्वदृशी
ūrdhvadṛśī
|
ऊर्ध्वदृंसि
ūrdhvadṛṁsi
|
Accusative |
ऊर्ध्वदृक्
ūrdhvadṛk
|
ऊर्ध्वदृशी
ūrdhvadṛśī
|
ऊर्ध्वदृंसि
ūrdhvadṛṁsi
|
Instrumental |
ऊर्ध्वदृशा
ūrdhvadṛśā
|
ऊर्ध्वदृग्भ्याम्
ūrdhvadṛgbhyām
|
ऊर्ध्वदृग्भिः
ūrdhvadṛgbhiḥ
|
Dative |
ऊर्ध्वदृशे
ūrdhvadṛśe
|
ऊर्ध्वदृग्भ्याम्
ūrdhvadṛgbhyām
|
ऊर्ध्वदृग्भ्यः
ūrdhvadṛgbhyaḥ
|
Ablative |
ऊर्ध्वदृशः
ūrdhvadṛśaḥ
|
ऊर्ध्वदृग्भ्याम्
ūrdhvadṛgbhyām
|
ऊर्ध्वदृग्भ्यः
ūrdhvadṛgbhyaḥ
|
Genitive |
ऊर्ध्वदृशः
ūrdhvadṛśaḥ
|
ऊर्ध्वदृशोः
ūrdhvadṛśoḥ
|
ऊर्ध्वदृशाम्
ūrdhvadṛśām
|
Locative |
ऊर्ध्वदृशि
ūrdhvadṛśi
|
ऊर्ध्वदृशोः
ūrdhvadṛśoḥ
|
ऊर्ध्वदृक्षु
ūrdhvadṛkṣu
|