| Singular | Dual | Plural |
Nominative |
ऊर्ध्वदृष्टिः
ūrdhvadṛṣṭiḥ
|
ऊर्ध्वदृष्टी
ūrdhvadṛṣṭī
|
ऊर्ध्वदृष्टयः
ūrdhvadṛṣṭayaḥ
|
Vocative |
ऊर्ध्वदृष्टे
ūrdhvadṛṣṭe
|
ऊर्ध्वदृष्टी
ūrdhvadṛṣṭī
|
ऊर्ध्वदृष्टयः
ūrdhvadṛṣṭayaḥ
|
Accusative |
ऊर्ध्वदृष्टिम्
ūrdhvadṛṣṭim
|
ऊर्ध्वदृष्टी
ūrdhvadṛṣṭī
|
ऊर्ध्वदृष्टीन्
ūrdhvadṛṣṭīn
|
Instrumental |
ऊर्ध्वदृष्टिना
ūrdhvadṛṣṭinā
|
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām
|
ऊर्ध्वदृष्टिभिः
ūrdhvadṛṣṭibhiḥ
|
Dative |
ऊर्ध्वदृष्टये
ūrdhvadṛṣṭaye
|
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām
|
ऊर्ध्वदृष्टिभ्यः
ūrdhvadṛṣṭibhyaḥ
|
Ablative |
ऊर्ध्वदृष्टेः
ūrdhvadṛṣṭeḥ
|
ऊर्ध्वदृष्टिभ्याम्
ūrdhvadṛṣṭibhyām
|
ऊर्ध्वदृष्टिभ्यः
ūrdhvadṛṣṭibhyaḥ
|
Genitive |
ऊर्ध्वदृष्टेः
ūrdhvadṛṣṭeḥ
|
ऊर्ध्वदृष्ट्योः
ūrdhvadṛṣṭyoḥ
|
ऊर्ध्वदृष्टीनाम्
ūrdhvadṛṣṭīnām
|
Locative |
ऊर्ध्वदृष्टौ
ūrdhvadṛṣṭau
|
ऊर्ध्वदृष्ट्योः
ūrdhvadṛṣṭyoḥ
|
ऊर्ध्वदृष्टिषु
ūrdhvadṛṣṭiṣu
|