Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वदृष्टि ūrdhvadṛṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वदृष्टिः ūrdhvadṛṣṭiḥ
ऊर्ध्वदृष्टी ūrdhvadṛṣṭī
ऊर्ध्वदृष्टयः ūrdhvadṛṣṭayaḥ
Vocative ऊर्ध्वदृष्टे ūrdhvadṛṣṭe
ऊर्ध्वदृष्टी ūrdhvadṛṣṭī
ऊर्ध्वदृष्टयः ūrdhvadṛṣṭayaḥ
Accusative ऊर्ध्वदृष्टिम् ūrdhvadṛṣṭim
ऊर्ध्वदृष्टी ūrdhvadṛṣṭī
ऊर्ध्वदृष्टीन् ūrdhvadṛṣṭīn
Instrumental ऊर्ध्वदृष्टिना ūrdhvadṛṣṭinā
ऊर्ध्वदृष्टिभ्याम् ūrdhvadṛṣṭibhyām
ऊर्ध्वदृष्टिभिः ūrdhvadṛṣṭibhiḥ
Dative ऊर्ध्वदृष्टये ūrdhvadṛṣṭaye
ऊर्ध्वदृष्टिभ्याम् ūrdhvadṛṣṭibhyām
ऊर्ध्वदृष्टिभ्यः ūrdhvadṛṣṭibhyaḥ
Ablative ऊर्ध्वदृष्टेः ūrdhvadṛṣṭeḥ
ऊर्ध्वदृष्टिभ्याम् ūrdhvadṛṣṭibhyām
ऊर्ध्वदृष्टिभ्यः ūrdhvadṛṣṭibhyaḥ
Genitive ऊर्ध्वदृष्टेः ūrdhvadṛṣṭeḥ
ऊर्ध्वदृष्ट्योः ūrdhvadṛṣṭyoḥ
ऊर्ध्वदृष्टीनाम् ūrdhvadṛṣṭīnām
Locative ऊर्ध्वदृष्टौ ūrdhvadṛṣṭau
ऊर्ध्वदृष्ट्योः ūrdhvadṛṣṭyoḥ
ऊर्ध्वदृष्टिषु ūrdhvadṛṣṭiṣu