| Singular | Dual | Plural |
Nominative |
ऊर्ध्वद्वारम्
ūrdhvadvāram
|
ऊर्ध्वद्वारे
ūrdhvadvāre
|
ऊर्ध्वद्वाराणि
ūrdhvadvārāṇi
|
Vocative |
ऊर्ध्वद्वार
ūrdhvadvāra
|
ऊर्ध्वद्वारे
ūrdhvadvāre
|
ऊर्ध्वद्वाराणि
ūrdhvadvārāṇi
|
Accusative |
ऊर्ध्वद्वारम्
ūrdhvadvāram
|
ऊर्ध्वद्वारे
ūrdhvadvāre
|
ऊर्ध्वद्वाराणि
ūrdhvadvārāṇi
|
Instrumental |
ऊर्ध्वद्वारेण
ūrdhvadvāreṇa
|
ऊर्ध्वद्वाराभ्याम्
ūrdhvadvārābhyām
|
ऊर्ध्वद्वारैः
ūrdhvadvāraiḥ
|
Dative |
ऊर्ध्वद्वाराय
ūrdhvadvārāya
|
ऊर्ध्वद्वाराभ्याम्
ūrdhvadvārābhyām
|
ऊर्ध्वद्वारेभ्यः
ūrdhvadvārebhyaḥ
|
Ablative |
ऊर्ध्वद्वारात्
ūrdhvadvārāt
|
ऊर्ध्वद्वाराभ्याम्
ūrdhvadvārābhyām
|
ऊर्ध्वद्वारेभ्यः
ūrdhvadvārebhyaḥ
|
Genitive |
ऊर्ध्वद्वारस्य
ūrdhvadvārasya
|
ऊर्ध्वद्वारयोः
ūrdhvadvārayoḥ
|
ऊर्ध्वद्वाराणाम्
ūrdhvadvārāṇām
|
Locative |
ऊर्ध्वद्वारे
ūrdhvadvāre
|
ऊर्ध्वद्वारयोः
ūrdhvadvārayoḥ
|
ऊर्ध्वद्वारेषु
ūrdhvadvāreṣu
|