Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वनयन ūrdhvanayana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वनयनः ūrdhvanayanaḥ
ऊर्ध्वनयनौ ūrdhvanayanau
ऊर्ध्वनयनाः ūrdhvanayanāḥ
Vocative ऊर्ध्वनयन ūrdhvanayana
ऊर्ध्वनयनौ ūrdhvanayanau
ऊर्ध्वनयनाः ūrdhvanayanāḥ
Accusative ऊर्ध्वनयनम् ūrdhvanayanam
ऊर्ध्वनयनौ ūrdhvanayanau
ऊर्ध्वनयनान् ūrdhvanayanān
Instrumental ऊर्ध्वनयनेन ūrdhvanayanena
ऊर्ध्वनयनाभ्याम् ūrdhvanayanābhyām
ऊर्ध्वनयनैः ūrdhvanayanaiḥ
Dative ऊर्ध्वनयनाय ūrdhvanayanāya
ऊर्ध्वनयनाभ्याम् ūrdhvanayanābhyām
ऊर्ध्वनयनेभ्यः ūrdhvanayanebhyaḥ
Ablative ऊर्ध्वनयनात् ūrdhvanayanāt
ऊर्ध्वनयनाभ्याम् ūrdhvanayanābhyām
ऊर्ध्वनयनेभ्यः ūrdhvanayanebhyaḥ
Genitive ऊर्ध्वनयनस्य ūrdhvanayanasya
ऊर्ध्वनयनयोः ūrdhvanayanayoḥ
ऊर्ध्वनयनानाम् ūrdhvanayanānām
Locative ऊर्ध्वनयने ūrdhvanayane
ऊर्ध्वनयनयोः ūrdhvanayanayoḥ
ऊर्ध्वनयनेषु ūrdhvanayaneṣu