| Singular | Dual | Plural |
Nominative |
ऊर्ध्वनयनः
ūrdhvanayanaḥ
|
ऊर्ध्वनयनौ
ūrdhvanayanau
|
ऊर्ध्वनयनाः
ūrdhvanayanāḥ
|
Vocative |
ऊर्ध्वनयन
ūrdhvanayana
|
ऊर्ध्वनयनौ
ūrdhvanayanau
|
ऊर्ध्वनयनाः
ūrdhvanayanāḥ
|
Accusative |
ऊर्ध्वनयनम्
ūrdhvanayanam
|
ऊर्ध्वनयनौ
ūrdhvanayanau
|
ऊर्ध्वनयनान्
ūrdhvanayanān
|
Instrumental |
ऊर्ध्वनयनेन
ūrdhvanayanena
|
ऊर्ध्वनयनाभ्याम्
ūrdhvanayanābhyām
|
ऊर्ध्वनयनैः
ūrdhvanayanaiḥ
|
Dative |
ऊर्ध्वनयनाय
ūrdhvanayanāya
|
ऊर्ध्वनयनाभ्याम्
ūrdhvanayanābhyām
|
ऊर्ध्वनयनेभ्यः
ūrdhvanayanebhyaḥ
|
Ablative |
ऊर्ध्वनयनात्
ūrdhvanayanāt
|
ऊर्ध्वनयनाभ्याम्
ūrdhvanayanābhyām
|
ऊर्ध्वनयनेभ्यः
ūrdhvanayanebhyaḥ
|
Genitive |
ऊर्ध्वनयनस्य
ūrdhvanayanasya
|
ऊर्ध्वनयनयोः
ūrdhvanayanayoḥ
|
ऊर्ध्वनयनानाम्
ūrdhvanayanānām
|
Locative |
ऊर्ध्वनयने
ūrdhvanayane
|
ऊर्ध्वनयनयोः
ūrdhvanayanayoḥ
|
ऊर्ध्वनयनेषु
ūrdhvanayaneṣu
|