| Singular | Dual | Plural |
Nominative |
ऊर्ध्वनयना
ūrdhvanayanā
|
ऊर्ध्वनयने
ūrdhvanayane
|
ऊर्ध्वनयनाः
ūrdhvanayanāḥ
|
Vocative |
ऊर्ध्वनयने
ūrdhvanayane
|
ऊर्ध्वनयने
ūrdhvanayane
|
ऊर्ध्वनयनाः
ūrdhvanayanāḥ
|
Accusative |
ऊर्ध्वनयनाम्
ūrdhvanayanām
|
ऊर्ध्वनयने
ūrdhvanayane
|
ऊर्ध्वनयनाः
ūrdhvanayanāḥ
|
Instrumental |
ऊर्ध्वनयनया
ūrdhvanayanayā
|
ऊर्ध्वनयनाभ्याम्
ūrdhvanayanābhyām
|
ऊर्ध्वनयनाभिः
ūrdhvanayanābhiḥ
|
Dative |
ऊर्ध्वनयनायै
ūrdhvanayanāyai
|
ऊर्ध्वनयनाभ्याम्
ūrdhvanayanābhyām
|
ऊर्ध्वनयनाभ्यः
ūrdhvanayanābhyaḥ
|
Ablative |
ऊर्ध्वनयनायाः
ūrdhvanayanāyāḥ
|
ऊर्ध्वनयनाभ्याम्
ūrdhvanayanābhyām
|
ऊर्ध्वनयनाभ्यः
ūrdhvanayanābhyaḥ
|
Genitive |
ऊर्ध्वनयनायाः
ūrdhvanayanāyāḥ
|
ऊर्ध्वनयनयोः
ūrdhvanayanayoḥ
|
ऊर्ध्वनयनानाम्
ūrdhvanayanānām
|
Locative |
ऊर्ध्वनयनायाम्
ūrdhvanayanāyām
|
ऊर्ध्वनयनयोः
ūrdhvanayanayoḥ
|
ऊर्ध्वनयनासु
ūrdhvanayanāsu
|