| Singular | Dual | Plural |
Nominative |
ऊर्ध्वंदमा
ūrdhvaṁdamā
|
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमाः
ūrdhvaṁdamāḥ
|
Vocative |
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमाः
ūrdhvaṁdamāḥ
|
Accusative |
ऊर्ध्वंदमाम्
ūrdhvaṁdamām
|
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमाः
ūrdhvaṁdamāḥ
|
Instrumental |
ऊर्ध्वंदमया
ūrdhvaṁdamayā
|
ऊर्ध्वंदमाभ्याम्
ūrdhvaṁdamābhyām
|
ऊर्ध्वंदमाभिः
ūrdhvaṁdamābhiḥ
|
Dative |
ऊर्ध्वंदमायै
ūrdhvaṁdamāyai
|
ऊर्ध्वंदमाभ्याम्
ūrdhvaṁdamābhyām
|
ऊर्ध्वंदमाभ्यः
ūrdhvaṁdamābhyaḥ
|
Ablative |
ऊर्ध्वंदमायाः
ūrdhvaṁdamāyāḥ
|
ऊर्ध्वंदमाभ्याम्
ūrdhvaṁdamābhyām
|
ऊर्ध्वंदमाभ्यः
ūrdhvaṁdamābhyaḥ
|
Genitive |
ऊर्ध्वंदमायाः
ūrdhvaṁdamāyāḥ
|
ऊर्ध्वंदमयोः
ūrdhvaṁdamayoḥ
|
ऊर्ध्वंदमानाम्
ūrdhvaṁdamānām
|
Locative |
ऊर्ध्वंदमायाम्
ūrdhvaṁdamāyām
|
ऊर्ध्वंदमयोः
ūrdhvaṁdamayoḥ
|
ऊर्ध्वंदमासु
ūrdhvaṁdamāsu
|