| Singular | Dual | Plural |
Nominative |
ऊर्ध्वंदमम्
ūrdhvaṁdamam
|
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमानि
ūrdhvaṁdamāni
|
Vocative |
ऊर्ध्वंदम
ūrdhvaṁdama
|
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमानि
ūrdhvaṁdamāni
|
Accusative |
ऊर्ध्वंदमम्
ūrdhvaṁdamam
|
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमानि
ūrdhvaṁdamāni
|
Instrumental |
ऊर्ध्वंदमेन
ūrdhvaṁdamena
|
ऊर्ध्वंदमाभ्याम्
ūrdhvaṁdamābhyām
|
ऊर्ध्वंदमैः
ūrdhvaṁdamaiḥ
|
Dative |
ऊर्ध्वंदमाय
ūrdhvaṁdamāya
|
ऊर्ध्वंदमाभ्याम्
ūrdhvaṁdamābhyām
|
ऊर्ध्वंदमेभ्यः
ūrdhvaṁdamebhyaḥ
|
Ablative |
ऊर्ध्वंदमात्
ūrdhvaṁdamāt
|
ऊर्ध्वंदमाभ्याम्
ūrdhvaṁdamābhyām
|
ऊर्ध्वंदमेभ्यः
ūrdhvaṁdamebhyaḥ
|
Genitive |
ऊर्ध्वंदमस्य
ūrdhvaṁdamasya
|
ऊर्ध्वंदमयोः
ūrdhvaṁdamayoḥ
|
ऊर्ध्वंदमानाम्
ūrdhvaṁdamānām
|
Locative |
ऊर्ध्वंदमे
ūrdhvaṁdame
|
ऊर्ध्वंदमयोः
ūrdhvaṁdamayoḥ
|
ऊर्ध्वंदमेषु
ūrdhvaṁdameṣu
|