| Singular | Dual | Plural |
Nominative |
ऊर्ध्वपादम्
ūrdhvapādam
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादानि
ūrdhvapādāni
|
Vocative |
ऊर्ध्वपाद
ūrdhvapāda
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादानि
ūrdhvapādāni
|
Accusative |
ऊर्ध्वपादम्
ūrdhvapādam
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादानि
ūrdhvapādāni
|
Instrumental |
ऊर्ध्वपादेन
ūrdhvapādena
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादैः
ūrdhvapādaiḥ
|
Dative |
ऊर्ध्वपादाय
ūrdhvapādāya
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादेभ्यः
ūrdhvapādebhyaḥ
|
Ablative |
ऊर्ध्वपादात्
ūrdhvapādāt
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादेभ्यः
ūrdhvapādebhyaḥ
|
Genitive |
ऊर्ध्वपादस्य
ūrdhvapādasya
|
ऊर्ध्वपादयोः
ūrdhvapādayoḥ
|
ऊर्ध्वपादानाम्
ūrdhvapādānām
|
Locative |
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादयोः
ūrdhvapādayoḥ
|
ऊर्ध्वपादेषु
ūrdhvapādeṣu
|