| Singular | Dual | Plural |
Nominative |
ऊर्ध्वपुण्ड्रम्
ūrdhvapuṇḍram
|
ऊर्ध्वपुण्ड्रे
ūrdhvapuṇḍre
|
ऊर्ध्वपुण्ड्राणि
ūrdhvapuṇḍrāṇi
|
Vocative |
ऊर्ध्वपुण्ड्र
ūrdhvapuṇḍra
|
ऊर्ध्वपुण्ड्रे
ūrdhvapuṇḍre
|
ऊर्ध्वपुण्ड्राणि
ūrdhvapuṇḍrāṇi
|
Accusative |
ऊर्ध्वपुण्ड्रम्
ūrdhvapuṇḍram
|
ऊर्ध्वपुण्ड्रे
ūrdhvapuṇḍre
|
ऊर्ध्वपुण्ड्राणि
ūrdhvapuṇḍrāṇi
|
Instrumental |
ऊर्ध्वपुण्ड्रेण
ūrdhvapuṇḍreṇa
|
ऊर्ध्वपुण्ड्राभ्याम्
ūrdhvapuṇḍrābhyām
|
ऊर्ध्वपुण्ड्रैः
ūrdhvapuṇḍraiḥ
|
Dative |
ऊर्ध्वपुण्ड्राय
ūrdhvapuṇḍrāya
|
ऊर्ध्वपुण्ड्राभ्याम्
ūrdhvapuṇḍrābhyām
|
ऊर्ध्वपुण्ड्रेभ्यः
ūrdhvapuṇḍrebhyaḥ
|
Ablative |
ऊर्ध्वपुण्ड्रात्
ūrdhvapuṇḍrāt
|
ऊर्ध्वपुण्ड्राभ्याम्
ūrdhvapuṇḍrābhyām
|
ऊर्ध्वपुण्ड्रेभ्यः
ūrdhvapuṇḍrebhyaḥ
|
Genitive |
ऊर्ध्वपुण्ड्रस्य
ūrdhvapuṇḍrasya
|
ऊर्ध्वपुण्ड्रयोः
ūrdhvapuṇḍrayoḥ
|
ऊर्ध्वपुण्ड्राणाम्
ūrdhvapuṇḍrāṇām
|
Locative |
ऊर्ध्वपुण्ड्रे
ūrdhvapuṇḍre
|
ऊर्ध्वपुण्ड्रयोः
ūrdhvapuṇḍrayoḥ
|
ऊर्ध्वपुण्ड्रेषु
ūrdhvapuṇḍreṣu
|