Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वबुध्न ūrdhvabudhna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वबुध्नः ūrdhvabudhnaḥ
ऊर्ध्वबुध्नौ ūrdhvabudhnau
ऊर्ध्वबुध्नाः ūrdhvabudhnāḥ
Vocative ऊर्ध्वबुध्न ūrdhvabudhna
ऊर्ध्वबुध्नौ ūrdhvabudhnau
ऊर्ध्वबुध्नाः ūrdhvabudhnāḥ
Accusative ऊर्ध्वबुध्नम् ūrdhvabudhnam
ऊर्ध्वबुध्नौ ūrdhvabudhnau
ऊर्ध्वबुध्नान् ūrdhvabudhnān
Instrumental ऊर्ध्वबुध्नेन ūrdhvabudhnena
ऊर्ध्वबुध्नाभ्याम् ūrdhvabudhnābhyām
ऊर्ध्वबुध्नैः ūrdhvabudhnaiḥ
Dative ऊर्ध्वबुध्नाय ūrdhvabudhnāya
ऊर्ध्वबुध्नाभ्याम् ūrdhvabudhnābhyām
ऊर्ध्वबुध्नेभ्यः ūrdhvabudhnebhyaḥ
Ablative ऊर्ध्वबुध्नात् ūrdhvabudhnāt
ऊर्ध्वबुध्नाभ्याम् ūrdhvabudhnābhyām
ऊर्ध्वबुध्नेभ्यः ūrdhvabudhnebhyaḥ
Genitive ऊर्ध्वबुध्नस्य ūrdhvabudhnasya
ऊर्ध्वबुध्नयोः ūrdhvabudhnayoḥ
ऊर्ध्वबुध्नानाम् ūrdhvabudhnānām
Locative ऊर्ध्वबुध्ने ūrdhvabudhne
ऊर्ध्वबुध्नयोः ūrdhvabudhnayoḥ
ऊर्ध्वबुध्नेषु ūrdhvabudhneṣu