| Singular | Dual | Plural |
Nominative |
ऊर्ध्वबुध्ना
ūrdhvabudhnā
|
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्नाः
ūrdhvabudhnāḥ
|
Vocative |
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्नाः
ūrdhvabudhnāḥ
|
Accusative |
ऊर्ध्वबुध्नाम्
ūrdhvabudhnām
|
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्नाः
ūrdhvabudhnāḥ
|
Instrumental |
ऊर्ध्वबुध्नया
ūrdhvabudhnayā
|
ऊर्ध्वबुध्नाभ्याम्
ūrdhvabudhnābhyām
|
ऊर्ध्वबुध्नाभिः
ūrdhvabudhnābhiḥ
|
Dative |
ऊर्ध्वबुध्नायै
ūrdhvabudhnāyai
|
ऊर्ध्वबुध्नाभ्याम्
ūrdhvabudhnābhyām
|
ऊर्ध्वबुध्नाभ्यः
ūrdhvabudhnābhyaḥ
|
Ablative |
ऊर्ध्वबुध्नायाः
ūrdhvabudhnāyāḥ
|
ऊर्ध्वबुध्नाभ्याम्
ūrdhvabudhnābhyām
|
ऊर्ध्वबुध्नाभ्यः
ūrdhvabudhnābhyaḥ
|
Genitive |
ऊर्ध्वबुध्नायाः
ūrdhvabudhnāyāḥ
|
ऊर्ध्वबुध्नयोः
ūrdhvabudhnayoḥ
|
ऊर्ध्वबुध्नानाम्
ūrdhvabudhnānām
|
Locative |
ऊर्ध्वबुध्नायाम्
ūrdhvabudhnāyām
|
ऊर्ध्वबुध्नयोः
ūrdhvabudhnayoḥ
|
ऊर्ध्वबुध्नासु
ūrdhvabudhnāsu
|