Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वबुध्ना ūrdhvabudhnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वबुध्ना ūrdhvabudhnā
ऊर्ध्वबुध्ने ūrdhvabudhne
ऊर्ध्वबुध्नाः ūrdhvabudhnāḥ
Vocative ऊर्ध्वबुध्ने ūrdhvabudhne
ऊर्ध्वबुध्ने ūrdhvabudhne
ऊर्ध्वबुध्नाः ūrdhvabudhnāḥ
Accusative ऊर्ध्वबुध्नाम् ūrdhvabudhnām
ऊर्ध्वबुध्ने ūrdhvabudhne
ऊर्ध्वबुध्नाः ūrdhvabudhnāḥ
Instrumental ऊर्ध्वबुध्नया ūrdhvabudhnayā
ऊर्ध्वबुध्नाभ्याम् ūrdhvabudhnābhyām
ऊर्ध्वबुध्नाभिः ūrdhvabudhnābhiḥ
Dative ऊर्ध्वबुध्नायै ūrdhvabudhnāyai
ऊर्ध्वबुध्नाभ्याम् ūrdhvabudhnābhyām
ऊर्ध्वबुध्नाभ्यः ūrdhvabudhnābhyaḥ
Ablative ऊर्ध्वबुध्नायाः ūrdhvabudhnāyāḥ
ऊर्ध्वबुध्नाभ्याम् ūrdhvabudhnābhyām
ऊर्ध्वबुध्नाभ्यः ūrdhvabudhnābhyaḥ
Genitive ऊर्ध्वबुध्नायाः ūrdhvabudhnāyāḥ
ऊर्ध्वबुध्नयोः ūrdhvabudhnayoḥ
ऊर्ध्वबुध्नानाम् ūrdhvabudhnānām
Locative ऊर्ध्वबुध्नायाम् ūrdhvabudhnāyām
ऊर्ध्वबुध्नयोः ūrdhvabudhnayoḥ
ऊर्ध्वबुध्नासु ūrdhvabudhnāsu