| Singular | Dual | Plural |
Nominative |
ऊर्ध्वबुध्नम्
ūrdhvabudhnam
|
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्नानि
ūrdhvabudhnāni
|
Vocative |
ऊर्ध्वबुध्न
ūrdhvabudhna
|
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्नानि
ūrdhvabudhnāni
|
Accusative |
ऊर्ध्वबुध्नम्
ūrdhvabudhnam
|
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्नानि
ūrdhvabudhnāni
|
Instrumental |
ऊर्ध्वबुध्नेन
ūrdhvabudhnena
|
ऊर्ध्वबुध्नाभ्याम्
ūrdhvabudhnābhyām
|
ऊर्ध्वबुध्नैः
ūrdhvabudhnaiḥ
|
Dative |
ऊर्ध्वबुध्नाय
ūrdhvabudhnāya
|
ऊर्ध्वबुध्नाभ्याम्
ūrdhvabudhnābhyām
|
ऊर्ध्वबुध्नेभ्यः
ūrdhvabudhnebhyaḥ
|
Ablative |
ऊर्ध्वबुध्नात्
ūrdhvabudhnāt
|
ऊर्ध्वबुध्नाभ्याम्
ūrdhvabudhnābhyām
|
ऊर्ध्वबुध्नेभ्यः
ūrdhvabudhnebhyaḥ
|
Genitive |
ऊर्ध्वबुध्नस्य
ūrdhvabudhnasya
|
ऊर्ध्वबुध्नयोः
ūrdhvabudhnayoḥ
|
ऊर्ध्वबुध्नानाम्
ūrdhvabudhnānām
|
Locative |
ऊर्ध्वबुध्ने
ūrdhvabudhne
|
ऊर्ध्वबुध्नयोः
ūrdhvabudhnayoḥ
|
ऊर्ध्वबुध्नेषु
ūrdhvabudhneṣu
|