Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वभक्तिक ūrdhvabhaktika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वभक्तिकः ūrdhvabhaktikaḥ
ऊर्ध्वभक्तिकौ ūrdhvabhaktikau
ऊर्ध्वभक्तिकाः ūrdhvabhaktikāḥ
Vocative ऊर्ध्वभक्तिक ūrdhvabhaktika
ऊर्ध्वभक्तिकौ ūrdhvabhaktikau
ऊर्ध्वभक्तिकाः ūrdhvabhaktikāḥ
Accusative ऊर्ध्वभक्तिकम् ūrdhvabhaktikam
ऊर्ध्वभक्तिकौ ūrdhvabhaktikau
ऊर्ध्वभक्तिकान् ūrdhvabhaktikān
Instrumental ऊर्ध्वभक्तिकेन ūrdhvabhaktikena
ऊर्ध्वभक्तिकाभ्याम् ūrdhvabhaktikābhyām
ऊर्ध्वभक्तिकैः ūrdhvabhaktikaiḥ
Dative ऊर्ध्वभक्तिकाय ūrdhvabhaktikāya
ऊर्ध्वभक्तिकाभ्याम् ūrdhvabhaktikābhyām
ऊर्ध्वभक्तिकेभ्यः ūrdhvabhaktikebhyaḥ
Ablative ऊर्ध्वभक्तिकात् ūrdhvabhaktikāt
ऊर्ध्वभक्तिकाभ्याम् ūrdhvabhaktikābhyām
ऊर्ध्वभक्तिकेभ्यः ūrdhvabhaktikebhyaḥ
Genitive ऊर्ध्वभक्तिकस्य ūrdhvabhaktikasya
ऊर्ध्वभक्तिकयोः ūrdhvabhaktikayoḥ
ऊर्ध्वभक्तिकानाम् ūrdhvabhaktikānām
Locative ऊर्ध्वभक्तिके ūrdhvabhaktike
ऊर्ध्वभक्तिकयोः ūrdhvabhaktikayoḥ
ऊर्ध्वभक्तिकेषु ūrdhvabhaktikeṣu