| Singular | Dual | Plural |
Nominative |
ऊर्ध्वभक्तिकः
ūrdhvabhaktikaḥ
|
ऊर्ध्वभक्तिकौ
ūrdhvabhaktikau
|
ऊर्ध्वभक्तिकाः
ūrdhvabhaktikāḥ
|
Vocative |
ऊर्ध्वभक्तिक
ūrdhvabhaktika
|
ऊर्ध्वभक्तिकौ
ūrdhvabhaktikau
|
ऊर्ध्वभक्तिकाः
ūrdhvabhaktikāḥ
|
Accusative |
ऊर्ध्वभक्तिकम्
ūrdhvabhaktikam
|
ऊर्ध्वभक्तिकौ
ūrdhvabhaktikau
|
ऊर्ध्वभक्तिकान्
ūrdhvabhaktikān
|
Instrumental |
ऊर्ध्वभक्तिकेन
ūrdhvabhaktikena
|
ऊर्ध्वभक्तिकाभ्याम्
ūrdhvabhaktikābhyām
|
ऊर्ध्वभक्तिकैः
ūrdhvabhaktikaiḥ
|
Dative |
ऊर्ध्वभक्तिकाय
ūrdhvabhaktikāya
|
ऊर्ध्वभक्तिकाभ्याम्
ūrdhvabhaktikābhyām
|
ऊर्ध्वभक्तिकेभ्यः
ūrdhvabhaktikebhyaḥ
|
Ablative |
ऊर्ध्वभक्तिकात्
ūrdhvabhaktikāt
|
ऊर्ध्वभक्तिकाभ्याम्
ūrdhvabhaktikābhyām
|
ऊर्ध्वभक्तिकेभ्यः
ūrdhvabhaktikebhyaḥ
|
Genitive |
ऊर्ध्वभक्तिकस्य
ūrdhvabhaktikasya
|
ऊर्ध्वभक्तिकयोः
ūrdhvabhaktikayoḥ
|
ऊर्ध्वभक्तिकानाम्
ūrdhvabhaktikānām
|
Locative |
ऊर्ध्वभक्तिके
ūrdhvabhaktike
|
ऊर्ध्वभक्तिकयोः
ūrdhvabhaktikayoḥ
|
ऊर्ध्वभक्तिकेषु
ūrdhvabhaktikeṣu
|