Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वभाज् ūrdhvabhāj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वभाक् ūrdhvabhāk
ऊर्ध्वभाजी ūrdhvabhājī
ऊर्ध्वभाञ्जि ūrdhvabhāñji
Vocative ऊर्ध्वभाक् ūrdhvabhāk
ऊर्ध्वभाजी ūrdhvabhājī
ऊर्ध्वभाञ्जि ūrdhvabhāñji
Accusative ऊर्ध्वभाक् ūrdhvabhāk
ऊर्ध्वभाजी ūrdhvabhājī
ऊर्ध्वभाञ्जि ūrdhvabhāñji
Instrumental ऊर्ध्वभाजा ūrdhvabhājā
ऊर्ध्वभाग्भ्याम् ūrdhvabhāgbhyām
ऊर्ध्वभाग्भिः ūrdhvabhāgbhiḥ
Dative ऊर्ध्वभाजे ūrdhvabhāje
ऊर्ध्वभाग्भ्याम् ūrdhvabhāgbhyām
ऊर्ध्वभाग्भ्यः ūrdhvabhāgbhyaḥ
Ablative ऊर्ध्वभाजः ūrdhvabhājaḥ
ऊर्ध्वभाग्भ्याम् ūrdhvabhāgbhyām
ऊर्ध्वभाग्भ्यः ūrdhvabhāgbhyaḥ
Genitive ऊर्ध्वभाजः ūrdhvabhājaḥ
ऊर्ध्वभाजोः ūrdhvabhājoḥ
ऊर्ध्वभाजाम् ūrdhvabhājām
Locative ऊर्ध्वभाजि ūrdhvabhāji
ऊर्ध्वभाजोः ūrdhvabhājoḥ
ऊर्ध्वभाक्षु ūrdhvabhākṣu