| Singular | Dual | Plural |
Nominative |
ऊर्ध्वभाक्
ūrdhvabhāk
|
ऊर्ध्वभाजी
ūrdhvabhājī
|
ऊर्ध्वभाञ्जि
ūrdhvabhāñji
|
Vocative |
ऊर्ध्वभाक्
ūrdhvabhāk
|
ऊर्ध्वभाजी
ūrdhvabhājī
|
ऊर्ध्वभाञ्जि
ūrdhvabhāñji
|
Accusative |
ऊर्ध्वभाक्
ūrdhvabhāk
|
ऊर्ध्वभाजी
ūrdhvabhājī
|
ऊर्ध्वभाञ्जि
ūrdhvabhāñji
|
Instrumental |
ऊर्ध्वभाजा
ūrdhvabhājā
|
ऊर्ध्वभाग्भ्याम्
ūrdhvabhāgbhyām
|
ऊर्ध्वभाग्भिः
ūrdhvabhāgbhiḥ
|
Dative |
ऊर्ध्वभाजे
ūrdhvabhāje
|
ऊर्ध्वभाग्भ्याम्
ūrdhvabhāgbhyām
|
ऊर्ध्वभाग्भ्यः
ūrdhvabhāgbhyaḥ
|
Ablative |
ऊर्ध्वभाजः
ūrdhvabhājaḥ
|
ऊर्ध्वभाग्भ्याम्
ūrdhvabhāgbhyām
|
ऊर्ध्वभाग्भ्यः
ūrdhvabhāgbhyaḥ
|
Genitive |
ऊर्ध्वभाजः
ūrdhvabhājaḥ
|
ऊर्ध्वभाजोः
ūrdhvabhājoḥ
|
ऊर्ध्वभाजाम्
ūrdhvabhājām
|
Locative |
ऊर्ध्वभाजि
ūrdhvabhāji
|
ऊर्ध्वभाजोः
ūrdhvabhājoḥ
|
ऊर्ध्वभाक्षु
ūrdhvabhākṣu
|