Singular | Dual | Plural | |
Nominative |
ऊर्ध्वभूमिः
ūrdhvabhūmiḥ |
ऊर्ध्वभूमी
ūrdhvabhūmī |
ऊर्ध्वभूमयः
ūrdhvabhūmayaḥ |
Vocative |
ऊर्ध्वभूमे
ūrdhvabhūme |
ऊर्ध्वभूमी
ūrdhvabhūmī |
ऊर्ध्वभूमयः
ūrdhvabhūmayaḥ |
Accusative |
ऊर्ध्वभूमिम्
ūrdhvabhūmim |
ऊर्ध्वभूमी
ūrdhvabhūmī |
ऊर्ध्वभूमीः
ūrdhvabhūmīḥ |
Instrumental |
ऊर्ध्वभूम्या
ūrdhvabhūmyā |
ऊर्ध्वभूमिभ्याम्
ūrdhvabhūmibhyām |
ऊर्ध्वभूमिभिः
ūrdhvabhūmibhiḥ |
Dative |
ऊर्ध्वभूमये
ūrdhvabhūmaye ऊर्ध्वभूम्यै ūrdhvabhūmyai |
ऊर्ध्वभूमिभ्याम्
ūrdhvabhūmibhyām |
ऊर्ध्वभूमिभ्यः
ūrdhvabhūmibhyaḥ |
Ablative |
ऊर्ध्वभूमेः
ūrdhvabhūmeḥ ऊर्ध्वभूम्याः ūrdhvabhūmyāḥ |
ऊर्ध्वभूमिभ्याम्
ūrdhvabhūmibhyām |
ऊर्ध्वभूमिभ्यः
ūrdhvabhūmibhyaḥ |
Genitive |
ऊर्ध्वभूमेः
ūrdhvabhūmeḥ ऊर्ध्वभूम्याः ūrdhvabhūmyāḥ |
ऊर्ध्वभूम्योः
ūrdhvabhūmyoḥ |
ऊर्ध्वभूमीनाम्
ūrdhvabhūmīnām |
Locative |
ऊर्ध्वभूमौ
ūrdhvabhūmau ऊर्ध्वभूम्याम् ūrdhvabhūmyām |
ऊर्ध्वभूम्योः
ūrdhvabhūmyoḥ |
ऊर्ध्वभूमिषु
ūrdhvabhūmiṣu |