| Singular | Dual | Plural |
Nominative |
ऊर्ध्वमण्डली
ūrdhvamaṇḍalī
|
ऊर्ध्वमण्डलिनौ
ūrdhvamaṇḍalinau
|
ऊर्ध्वमण्डलिनः
ūrdhvamaṇḍalinaḥ
|
Vocative |
ऊर्ध्वमण्डलिन्
ūrdhvamaṇḍalin
|
ऊर्ध्वमण्डलिनौ
ūrdhvamaṇḍalinau
|
ऊर्ध्वमण्डलिनः
ūrdhvamaṇḍalinaḥ
|
Accusative |
ऊर्ध्वमण्डलिनम्
ūrdhvamaṇḍalinam
|
ऊर्ध्वमण्डलिनौ
ūrdhvamaṇḍalinau
|
ऊर्ध्वमण्डलिनः
ūrdhvamaṇḍalinaḥ
|
Instrumental |
ऊर्ध्वमण्डलिना
ūrdhvamaṇḍalinā
|
ऊर्ध्वमण्डलिभ्याम्
ūrdhvamaṇḍalibhyām
|
ऊर्ध्वमण्डलिभिः
ūrdhvamaṇḍalibhiḥ
|
Dative |
ऊर्ध्वमण्डलिने
ūrdhvamaṇḍaline
|
ऊर्ध्वमण्डलिभ्याम्
ūrdhvamaṇḍalibhyām
|
ऊर्ध्वमण्डलिभ्यः
ūrdhvamaṇḍalibhyaḥ
|
Ablative |
ऊर्ध्वमण्डलिनः
ūrdhvamaṇḍalinaḥ
|
ऊर्ध्वमण्डलिभ्याम्
ūrdhvamaṇḍalibhyām
|
ऊर्ध्वमण्डलिभ्यः
ūrdhvamaṇḍalibhyaḥ
|
Genitive |
ऊर्ध्वमण्डलिनः
ūrdhvamaṇḍalinaḥ
|
ऊर्ध्वमण्डलिनोः
ūrdhvamaṇḍalinoḥ
|
ऊर्ध्वमण्डलिनाम्
ūrdhvamaṇḍalinām
|
Locative |
ऊर्ध्वमण्डलिनि
ūrdhvamaṇḍalini
|
ऊर्ध्वमण्डलिनोः
ūrdhvamaṇḍalinoḥ
|
ऊर्ध्वमण्डलिषु
ūrdhvamaṇḍaliṣu
|