Singular | Dual | Plural | |
Nominative |
ऊर्ध्वमन्थि
ūrdhvamanthi |
ऊर्ध्वमन्थिनी
ūrdhvamanthinī |
ऊर्ध्वमन्थीनि
ūrdhvamanthīni |
Vocative |
ऊर्ध्वमन्थि
ūrdhvamanthi ऊर्ध्वमन्थिन् ūrdhvamanthin |
ऊर्ध्वमन्थिनी
ūrdhvamanthinī |
ऊर्ध्वमन्थीनि
ūrdhvamanthīni |
Accusative |
ऊर्ध्वमन्थि
ūrdhvamanthi |
ऊर्ध्वमन्थिनी
ūrdhvamanthinī |
ऊर्ध्वमन्थीनि
ūrdhvamanthīni |
Instrumental |
ऊर्ध्वमन्थिना
ūrdhvamanthinā |
ऊर्ध्वमन्थिभ्याम्
ūrdhvamanthibhyām |
ऊर्ध्वमन्थिभिः
ūrdhvamanthibhiḥ |
Dative |
ऊर्ध्वमन्थिने
ūrdhvamanthine |
ऊर्ध्वमन्थिभ्याम्
ūrdhvamanthibhyām |
ऊर्ध्वमन्थिभ्यः
ūrdhvamanthibhyaḥ |
Ablative |
ऊर्ध्वमन्थिनः
ūrdhvamanthinaḥ |
ऊर्ध्वमन्थिभ्याम्
ūrdhvamanthibhyām |
ऊर्ध्वमन्थिभ्यः
ūrdhvamanthibhyaḥ |
Genitive |
ऊर्ध्वमन्थिनः
ūrdhvamanthinaḥ |
ऊर्ध्वमन्थिनोः
ūrdhvamanthinoḥ |
ऊर्ध्वमन्थिनाम्
ūrdhvamanthinām |
Locative |
ऊर्ध्वमन्थिनि
ūrdhvamanthini |
ऊर्ध्वमन्थिनोः
ūrdhvamanthinoḥ |
ऊर्ध्वमन्थिषु
ūrdhvamanthiṣu |