Singular | Dual | Plural | |
Nominative |
ऊर्ध्वमायुः
ūrdhvamāyuḥ |
ऊर्ध्वमायू
ūrdhvamāyū |
ऊर्ध्वमायवः
ūrdhvamāyavaḥ |
Vocative |
ऊर्ध्वमायो
ūrdhvamāyo |
ऊर्ध्वमायू
ūrdhvamāyū |
ऊर्ध्वमायवः
ūrdhvamāyavaḥ |
Accusative |
ऊर्ध्वमायुम्
ūrdhvamāyum |
ऊर्ध्वमायू
ūrdhvamāyū |
ऊर्ध्वमायूः
ūrdhvamāyūḥ |
Instrumental |
ऊर्ध्वमाय्वा
ūrdhvamāyvā |
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām |
ऊर्ध्वमायुभिः
ūrdhvamāyubhiḥ |
Dative |
ऊर्ध्वमायवे
ūrdhvamāyave ऊर्ध्वमाय्वै ūrdhvamāyvai |
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām |
ऊर्ध्वमायुभ्यः
ūrdhvamāyubhyaḥ |
Ablative |
ऊर्ध्वमायोः
ūrdhvamāyoḥ ऊर्ध्वमाय्वाः ūrdhvamāyvāḥ |
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām |
ऊर्ध्वमायुभ्यः
ūrdhvamāyubhyaḥ |
Genitive |
ऊर्ध्वमायोः
ūrdhvamāyoḥ ऊर्ध्वमाय्वाः ūrdhvamāyvāḥ |
ऊर्ध्वमाय्वोः
ūrdhvamāyvoḥ |
ऊर्ध्वमायूनाम्
ūrdhvamāyūnām |
Locative |
ऊर्ध्वमायौ
ūrdhvamāyau ऊर्ध्वमाय्वाम् ūrdhvamāyvām |
ऊर्ध्वमाय्वोः
ūrdhvamāyvoḥ |
ऊर्ध्वमायुषु
ūrdhvamāyuṣu |