Singular | Dual | Plural | |
Nominative |
ऊर्ध्वमायु
ūrdhvamāyu |
ऊर्ध्वमायुनी
ūrdhvamāyunī |
ऊर्ध्वमायूनि
ūrdhvamāyūni |
Vocative |
ऊर्ध्वमायो
ūrdhvamāyo ऊर्ध्वमायु ūrdhvamāyu |
ऊर्ध्वमायुनी
ūrdhvamāyunī |
ऊर्ध्वमायूनि
ūrdhvamāyūni |
Accusative |
ऊर्ध्वमायु
ūrdhvamāyu |
ऊर्ध्वमायुनी
ūrdhvamāyunī |
ऊर्ध्वमायूनि
ūrdhvamāyūni |
Instrumental |
ऊर्ध्वमायुना
ūrdhvamāyunā |
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām |
ऊर्ध्वमायुभिः
ūrdhvamāyubhiḥ |
Dative |
ऊर्ध्वमायुने
ūrdhvamāyune |
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām |
ऊर्ध्वमायुभ्यः
ūrdhvamāyubhyaḥ |
Ablative |
ऊर्ध्वमायुनः
ūrdhvamāyunaḥ |
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām |
ऊर्ध्वमायुभ्यः
ūrdhvamāyubhyaḥ |
Genitive |
ऊर्ध्वमायुनः
ūrdhvamāyunaḥ |
ऊर्ध्वमायुनोः
ūrdhvamāyunoḥ |
ऊर्ध्वमायूनाम्
ūrdhvamāyūnām |
Locative |
ऊर्ध्वमायुनि
ūrdhvamāyuni |
ऊर्ध्वमायुनोः
ūrdhvamāyunoḥ |
ऊर्ध्वमायुषु
ūrdhvamāyuṣu |