Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वमुख ūrdhvamukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वमुखः ūrdhvamukhaḥ
ऊर्ध्वमुखौ ūrdhvamukhau
ऊर्ध्वमुखाः ūrdhvamukhāḥ
Vocative ऊर्ध्वमुख ūrdhvamukha
ऊर्ध्वमुखौ ūrdhvamukhau
ऊर्ध्वमुखाः ūrdhvamukhāḥ
Accusative ऊर्ध्वमुखम् ūrdhvamukham
ऊर्ध्वमुखौ ūrdhvamukhau
ऊर्ध्वमुखान् ūrdhvamukhān
Instrumental ऊर्ध्वमुखेन ūrdhvamukhena
ऊर्ध्वमुखाभ्याम् ūrdhvamukhābhyām
ऊर्ध्वमुखैः ūrdhvamukhaiḥ
Dative ऊर्ध्वमुखाय ūrdhvamukhāya
ऊर्ध्वमुखाभ्याम् ūrdhvamukhābhyām
ऊर्ध्वमुखेभ्यः ūrdhvamukhebhyaḥ
Ablative ऊर्ध्वमुखात् ūrdhvamukhāt
ऊर्ध्वमुखाभ्याम् ūrdhvamukhābhyām
ऊर्ध्वमुखेभ्यः ūrdhvamukhebhyaḥ
Genitive ऊर्ध्वमुखस्य ūrdhvamukhasya
ऊर्ध्वमुखयोः ūrdhvamukhayoḥ
ऊर्ध्वमुखानाम् ūrdhvamukhānām
Locative ऊर्ध्वमुखे ūrdhvamukhe
ऊर्ध्वमुखयोः ūrdhvamukhayoḥ
ऊर्ध्वमुखेषु ūrdhvamukheṣu