Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वरक्तिन् ūrdhvaraktin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ऊर्ध्वरक्ति ūrdhvarakti
ऊर्ध्वरक्तिनी ūrdhvaraktinī
ऊर्ध्वरक्तीनि ūrdhvaraktīni
Vocative ऊर्ध्वरक्ति ūrdhvarakti
ऊर्ध्वरक्तिन् ūrdhvaraktin
ऊर्ध्वरक्तिनी ūrdhvaraktinī
ऊर्ध्वरक्तीनि ūrdhvaraktīni
Accusative ऊर्ध्वरक्ति ūrdhvarakti
ऊर्ध्वरक्तिनी ūrdhvaraktinī
ऊर्ध्वरक्तीनि ūrdhvaraktīni
Instrumental ऊर्ध्वरक्तिना ūrdhvaraktinā
ऊर्ध्वरक्तिभ्याम् ūrdhvaraktibhyām
ऊर्ध्वरक्तिभिः ūrdhvaraktibhiḥ
Dative ऊर्ध्वरक्तिने ūrdhvaraktine
ऊर्ध्वरक्तिभ्याम् ūrdhvaraktibhyām
ऊर्ध्वरक्तिभ्यः ūrdhvaraktibhyaḥ
Ablative ऊर्ध्वरक्तिनः ūrdhvaraktinaḥ
ऊर्ध्वरक्तिभ्याम् ūrdhvaraktibhyām
ऊर्ध्वरक्तिभ्यः ūrdhvaraktibhyaḥ
Genitive ऊर्ध्वरक्तिनः ūrdhvaraktinaḥ
ऊर्ध्वरक्तिनोः ūrdhvaraktinoḥ
ऊर्ध्वरक्तिनाम् ūrdhvaraktinām
Locative ऊर्ध्वरक्तिनि ūrdhvaraktini
ऊर्ध्वरक्तिनोः ūrdhvaraktinoḥ
ऊर्ध्वरक्तिषु ūrdhvaraktiṣu