| Singular | Dual | Plural |
Nominative |
ऊर्ध्वरेखा
ūrdhvarekhā
|
ऊर्ध्वरेखे
ūrdhvarekhe
|
ऊर्ध्वरेखाः
ūrdhvarekhāḥ
|
Vocative |
ऊर्ध्वरेखे
ūrdhvarekhe
|
ऊर्ध्वरेखे
ūrdhvarekhe
|
ऊर्ध्वरेखाः
ūrdhvarekhāḥ
|
Accusative |
ऊर्ध्वरेखाम्
ūrdhvarekhām
|
ऊर्ध्वरेखे
ūrdhvarekhe
|
ऊर्ध्वरेखाः
ūrdhvarekhāḥ
|
Instrumental |
ऊर्ध्वरेखया
ūrdhvarekhayā
|
ऊर्ध्वरेखाभ्याम्
ūrdhvarekhābhyām
|
ऊर्ध्वरेखाभिः
ūrdhvarekhābhiḥ
|
Dative |
ऊर्ध्वरेखायै
ūrdhvarekhāyai
|
ऊर्ध्वरेखाभ्याम्
ūrdhvarekhābhyām
|
ऊर्ध्वरेखाभ्यः
ūrdhvarekhābhyaḥ
|
Ablative |
ऊर्ध्वरेखायाः
ūrdhvarekhāyāḥ
|
ऊर्ध्वरेखाभ्याम्
ūrdhvarekhābhyām
|
ऊर्ध्वरेखाभ्यः
ūrdhvarekhābhyaḥ
|
Genitive |
ऊर्ध्वरेखायाः
ūrdhvarekhāyāḥ
|
ऊर्ध्वरेखयोः
ūrdhvarekhayoḥ
|
ऊर्ध्वरेखाणाम्
ūrdhvarekhāṇām
|
Locative |
ऊर्ध्वरेखायाम्
ūrdhvarekhāyām
|
ऊर्ध्वरेखयोः
ūrdhvarekhayoḥ
|
ऊर्ध्वरेखासु
ūrdhvarekhāsu
|