| Singular | Dual | Plural |
Nominative |
ऊर्ध्वरेतस्तीर्थम्
ūrdhvaretastīrtham
|
ऊर्ध्वरेतस्तीर्थे
ūrdhvaretastīrthe
|
ऊर्ध्वरेतस्तीर्थानि
ūrdhvaretastīrthāni
|
Vocative |
ऊर्ध्वरेतस्तीर्थ
ūrdhvaretastīrtha
|
ऊर्ध्वरेतस्तीर्थे
ūrdhvaretastīrthe
|
ऊर्ध्वरेतस्तीर्थानि
ūrdhvaretastīrthāni
|
Accusative |
ऊर्ध्वरेतस्तीर्थम्
ūrdhvaretastīrtham
|
ऊर्ध्वरेतस्तीर्थे
ūrdhvaretastīrthe
|
ऊर्ध्वरेतस्तीर्थानि
ūrdhvaretastīrthāni
|
Instrumental |
ऊर्ध्वरेतस्तीर्थेन
ūrdhvaretastīrthena
|
ऊर्ध्वरेतस्तीर्थाभ्याम्
ūrdhvaretastīrthābhyām
|
ऊर्ध्वरेतस्तीर्थैः
ūrdhvaretastīrthaiḥ
|
Dative |
ऊर्ध्वरेतस्तीर्थाय
ūrdhvaretastīrthāya
|
ऊर्ध्वरेतस्तीर्थाभ्याम्
ūrdhvaretastīrthābhyām
|
ऊर्ध्वरेतस्तीर्थेभ्यः
ūrdhvaretastīrthebhyaḥ
|
Ablative |
ऊर्ध्वरेतस्तीर्थात्
ūrdhvaretastīrthāt
|
ऊर्ध्वरेतस्तीर्थाभ्याम्
ūrdhvaretastīrthābhyām
|
ऊर्ध्वरेतस्तीर्थेभ्यः
ūrdhvaretastīrthebhyaḥ
|
Genitive |
ऊर्ध्वरेतस्तीर्थस्य
ūrdhvaretastīrthasya
|
ऊर्ध्वरेतस्तीर्थयोः
ūrdhvaretastīrthayoḥ
|
ऊर्ध्वरेतस्तीर्थानाम्
ūrdhvaretastīrthānām
|
Locative |
ऊर्ध्वरेतस्तीर्थे
ūrdhvaretastīrthe
|
ऊर्ध्वरेतस्तीर्थयोः
ūrdhvaretastīrthayoḥ
|
ऊर्ध्वरेतस्तीर्थेषु
ūrdhvaretastīrtheṣu
|