Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वरेतस्तीर्थ ūrdhvaretastīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वरेतस्तीर्थम् ūrdhvaretastīrtham
ऊर्ध्वरेतस्तीर्थे ūrdhvaretastīrthe
ऊर्ध्वरेतस्तीर्थानि ūrdhvaretastīrthāni
Vocative ऊर्ध्वरेतस्तीर्थ ūrdhvaretastīrtha
ऊर्ध्वरेतस्तीर्थे ūrdhvaretastīrthe
ऊर्ध्वरेतस्तीर्थानि ūrdhvaretastīrthāni
Accusative ऊर्ध्वरेतस्तीर्थम् ūrdhvaretastīrtham
ऊर्ध्वरेतस्तीर्थे ūrdhvaretastīrthe
ऊर्ध्वरेतस्तीर्थानि ūrdhvaretastīrthāni
Instrumental ऊर्ध्वरेतस्तीर्थेन ūrdhvaretastīrthena
ऊर्ध्वरेतस्तीर्थाभ्याम् ūrdhvaretastīrthābhyām
ऊर्ध्वरेतस्तीर्थैः ūrdhvaretastīrthaiḥ
Dative ऊर्ध्वरेतस्तीर्थाय ūrdhvaretastīrthāya
ऊर्ध्वरेतस्तीर्थाभ्याम् ūrdhvaretastīrthābhyām
ऊर्ध्वरेतस्तीर्थेभ्यः ūrdhvaretastīrthebhyaḥ
Ablative ऊर्ध्वरेतस्तीर्थात् ūrdhvaretastīrthāt
ऊर्ध्वरेतस्तीर्थाभ्याम् ūrdhvaretastīrthābhyām
ऊर्ध्वरेतस्तीर्थेभ्यः ūrdhvaretastīrthebhyaḥ
Genitive ऊर्ध्वरेतस्तीर्थस्य ūrdhvaretastīrthasya
ऊर्ध्वरेतस्तीर्थयोः ūrdhvaretastīrthayoḥ
ऊर्ध्वरेतस्तीर्थानाम् ūrdhvaretastīrthānām
Locative ऊर्ध्वरेतस्तीर्थे ūrdhvaretastīrthe
ऊर्ध्वरेतस्तीर्थयोः ūrdhvaretastīrthayoḥ
ऊर्ध्वरेतस्तीर्थेषु ūrdhvaretastīrtheṣu