Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वरोमन् ūrdhvaroman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative ऊर्ध्वरोम ūrdhvaroma
ऊर्ध्वरोम्णी ūrdhvaromṇī
ऊर्ध्वरोमणी ūrdhvaromaṇī
ऊर्ध्वरोमाणि ūrdhvaromāṇi
Vocative ऊर्ध्वरोम ūrdhvaroma
ऊर्ध्वरोमन् ūrdhvaroman
ऊर्ध्वरोम्णी ūrdhvaromṇī
ऊर्ध्वरोमणी ūrdhvaromaṇī
ऊर्ध्वरोमाणि ūrdhvaromāṇi
Accusative ऊर्ध्वरोम ūrdhvaroma
ऊर्ध्वरोम्णी ūrdhvaromṇī
ऊर्ध्वरोमणी ūrdhvaromaṇī
ऊर्ध्वरोमाणि ūrdhvaromāṇi
Instrumental ऊर्ध्वरोम्णा ūrdhvaromṇā
ऊर्ध्वरोमभ्याम् ūrdhvaromabhyām
ऊर्ध्वरोमभिः ūrdhvaromabhiḥ
Dative ऊर्ध्वरोम्णे ūrdhvaromṇe
ऊर्ध्वरोमभ्याम् ūrdhvaromabhyām
ऊर्ध्वरोमभ्यः ūrdhvaromabhyaḥ
Ablative ऊर्ध्वरोम्णः ūrdhvaromṇaḥ
ऊर्ध्वरोमभ्याम् ūrdhvaromabhyām
ऊर्ध्वरोमभ्यः ūrdhvaromabhyaḥ
Genitive ऊर्ध्वरोम्णः ūrdhvaromṇaḥ
ऊर्ध्वरोम्णोः ūrdhvaromṇoḥ
ऊर्ध्वरोम्णाम् ūrdhvaromṇām
Locative ऊर्ध्वरोम्णि ūrdhvaromṇi
ऊर्ध्वरोमणि ūrdhvaromaṇi
ऊर्ध्वरोम्णोः ūrdhvaromṇoḥ
ऊर्ध्वरोमसु ūrdhvaromasu