Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वलिङ्ग ūrdhvaliṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वलिङ्गः ūrdhvaliṅgaḥ
ऊर्ध्वलिङ्गौ ūrdhvaliṅgau
ऊर्ध्वलिङ्गाः ūrdhvaliṅgāḥ
Vocative ऊर्ध्वलिङ्ग ūrdhvaliṅga
ऊर्ध्वलिङ्गौ ūrdhvaliṅgau
ऊर्ध्वलिङ्गाः ūrdhvaliṅgāḥ
Accusative ऊर्ध्वलिङ्गम् ūrdhvaliṅgam
ऊर्ध्वलिङ्गौ ūrdhvaliṅgau
ऊर्ध्वलिङ्गान् ūrdhvaliṅgān
Instrumental ऊर्ध्वलिङ्गेन ūrdhvaliṅgena
ऊर्ध्वलिङ्गाभ्याम् ūrdhvaliṅgābhyām
ऊर्ध्वलिङ्गैः ūrdhvaliṅgaiḥ
Dative ऊर्ध्वलिङ्गाय ūrdhvaliṅgāya
ऊर्ध्वलिङ्गाभ्याम् ūrdhvaliṅgābhyām
ऊर्ध्वलिङ्गेभ्यः ūrdhvaliṅgebhyaḥ
Ablative ऊर्ध्वलिङ्गात् ūrdhvaliṅgāt
ऊर्ध्वलिङ्गाभ्याम् ūrdhvaliṅgābhyām
ऊर्ध्वलिङ्गेभ्यः ūrdhvaliṅgebhyaḥ
Genitive ऊर्ध्वलिङ्गस्य ūrdhvaliṅgasya
ऊर्ध्वलिङ्गयोः ūrdhvaliṅgayoḥ
ऊर्ध्वलिङ्गानाम् ūrdhvaliṅgānām
Locative ऊर्ध्वलिङ्गे ūrdhvaliṅge
ऊर्ध्वलिङ्गयोः ūrdhvaliṅgayoḥ
ऊर्ध्वलिङ्गेषु ūrdhvaliṅgeṣu