| Singular | Dual | Plural |
Nominative |
ऊर्ध्वलिङ्गा
ūrdhvaliṅgā
|
ऊर्ध्वलिङ्गे
ūrdhvaliṅge
|
ऊर्ध्वलिङ्गाः
ūrdhvaliṅgāḥ
|
Vocative |
ऊर्ध्वलिङ्गे
ūrdhvaliṅge
|
ऊर्ध्वलिङ्गे
ūrdhvaliṅge
|
ऊर्ध्वलिङ्गाः
ūrdhvaliṅgāḥ
|
Accusative |
ऊर्ध्वलिङ्गाम्
ūrdhvaliṅgām
|
ऊर्ध्वलिङ्गे
ūrdhvaliṅge
|
ऊर्ध्वलिङ्गाः
ūrdhvaliṅgāḥ
|
Instrumental |
ऊर्ध्वलिङ्गया
ūrdhvaliṅgayā
|
ऊर्ध्वलिङ्गाभ्याम्
ūrdhvaliṅgābhyām
|
ऊर्ध्वलिङ्गाभिः
ūrdhvaliṅgābhiḥ
|
Dative |
ऊर्ध्वलिङ्गायै
ūrdhvaliṅgāyai
|
ऊर्ध्वलिङ्गाभ्याम्
ūrdhvaliṅgābhyām
|
ऊर्ध्वलिङ्गाभ्यः
ūrdhvaliṅgābhyaḥ
|
Ablative |
ऊर्ध्वलिङ्गायाः
ūrdhvaliṅgāyāḥ
|
ऊर्ध्वलिङ्गाभ्याम्
ūrdhvaliṅgābhyām
|
ऊर्ध्वलिङ्गाभ्यः
ūrdhvaliṅgābhyaḥ
|
Genitive |
ऊर्ध्वलिङ्गायाः
ūrdhvaliṅgāyāḥ
|
ऊर्ध्वलिङ्गयोः
ūrdhvaliṅgayoḥ
|
ऊर्ध्वलिङ्गानाम्
ūrdhvaliṅgānām
|
Locative |
ऊर्ध्वलिङ्गायाम्
ūrdhvaliṅgāyām
|
ऊर्ध्वलिङ्गयोः
ūrdhvaliṅgayoḥ
|
ऊर्ध्वलिङ्गासु
ūrdhvaliṅgāsu
|