Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वलिङ्गा ūrdhvaliṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वलिङ्गा ūrdhvaliṅgā
ऊर्ध्वलिङ्गे ūrdhvaliṅge
ऊर्ध्वलिङ्गाः ūrdhvaliṅgāḥ
Vocative ऊर्ध्वलिङ्गे ūrdhvaliṅge
ऊर्ध्वलिङ्गे ūrdhvaliṅge
ऊर्ध्वलिङ्गाः ūrdhvaliṅgāḥ
Accusative ऊर्ध्वलिङ्गाम् ūrdhvaliṅgām
ऊर्ध्वलिङ्गे ūrdhvaliṅge
ऊर्ध्वलिङ्गाः ūrdhvaliṅgāḥ
Instrumental ऊर्ध्वलिङ्गया ūrdhvaliṅgayā
ऊर्ध्वलिङ्गाभ्याम् ūrdhvaliṅgābhyām
ऊर्ध्वलिङ्गाभिः ūrdhvaliṅgābhiḥ
Dative ऊर्ध्वलिङ्गायै ūrdhvaliṅgāyai
ऊर्ध्वलिङ्गाभ्याम् ūrdhvaliṅgābhyām
ऊर्ध्वलिङ्गाभ्यः ūrdhvaliṅgābhyaḥ
Ablative ऊर्ध्वलिङ्गायाः ūrdhvaliṅgāyāḥ
ऊर्ध्वलिङ्गाभ्याम् ūrdhvaliṅgābhyām
ऊर्ध्वलिङ्गाभ्यः ūrdhvaliṅgābhyaḥ
Genitive ऊर्ध्वलिङ्गायाः ūrdhvaliṅgāyāḥ
ऊर्ध्वलिङ्गयोः ūrdhvaliṅgayoḥ
ऊर्ध्वलिङ्गानाम् ūrdhvaliṅgānām
Locative ऊर्ध्वलिङ्गायाम् ūrdhvaliṅgāyām
ऊर्ध्वलिङ्गयोः ūrdhvaliṅgayoḥ
ऊर्ध्वलिङ्गासु ūrdhvaliṅgāsu