| Singular | Dual | Plural |
Nominative |
ऊर्ध्वलिङ्गी
ūrdhvaliṅgī
|
ऊर्ध्वलिङ्गिनौ
ūrdhvaliṅginau
|
ऊर्ध्वलिङ्गिनः
ūrdhvaliṅginaḥ
|
Vocative |
ऊर्ध्वलिङ्गिन्
ūrdhvaliṅgin
|
ऊर्ध्वलिङ्गिनौ
ūrdhvaliṅginau
|
ऊर्ध्वलिङ्गिनः
ūrdhvaliṅginaḥ
|
Accusative |
ऊर्ध्वलिङ्गिनम्
ūrdhvaliṅginam
|
ऊर्ध्वलिङ्गिनौ
ūrdhvaliṅginau
|
ऊर्ध्वलिङ्गिनः
ūrdhvaliṅginaḥ
|
Instrumental |
ऊर्ध्वलिङ्गिना
ūrdhvaliṅginā
|
ऊर्ध्वलिङ्गिभ्याम्
ūrdhvaliṅgibhyām
|
ऊर्ध्वलिङ्गिभिः
ūrdhvaliṅgibhiḥ
|
Dative |
ऊर्ध्वलिङ्गिने
ūrdhvaliṅgine
|
ऊर्ध्वलिङ्गिभ्याम्
ūrdhvaliṅgibhyām
|
ऊर्ध्वलिङ्गिभ्यः
ūrdhvaliṅgibhyaḥ
|
Ablative |
ऊर्ध्वलिङ्गिनः
ūrdhvaliṅginaḥ
|
ऊर्ध्वलिङ्गिभ्याम्
ūrdhvaliṅgibhyām
|
ऊर्ध्वलिङ्गिभ्यः
ūrdhvaliṅgibhyaḥ
|
Genitive |
ऊर्ध्वलिङ्गिनः
ūrdhvaliṅginaḥ
|
ऊर्ध्वलिङ्गिनोः
ūrdhvaliṅginoḥ
|
ऊर्ध्वलिङ्गिनाम्
ūrdhvaliṅginām
|
Locative |
ऊर्ध्वलिङ्गिनि
ūrdhvaliṅgini
|
ऊर्ध्वलिङ्गिनोः
ūrdhvaliṅginoḥ
|
ऊर्ध्वलिङ्गिषु
ūrdhvaliṅgiṣu
|