Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वलिङ्गिन् ūrdhvaliṅgin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ऊर्ध्वलिङ्गि ūrdhvaliṅgi
ऊर्ध्वलिङ्गिनी ūrdhvaliṅginī
ऊर्ध्वलिङ्गीनि ūrdhvaliṅgīni
Vocative ऊर्ध्वलिङ्गि ūrdhvaliṅgi
ऊर्ध्वलिङ्गिन् ūrdhvaliṅgin
ऊर्ध्वलिङ्गिनी ūrdhvaliṅginī
ऊर्ध्वलिङ्गीनि ūrdhvaliṅgīni
Accusative ऊर्ध्वलिङ्गि ūrdhvaliṅgi
ऊर्ध्वलिङ्गिनी ūrdhvaliṅginī
ऊर्ध्वलिङ्गीनि ūrdhvaliṅgīni
Instrumental ऊर्ध्वलिङ्गिना ūrdhvaliṅginā
ऊर्ध्वलिङ्गिभ्याम् ūrdhvaliṅgibhyām
ऊर्ध्वलिङ्गिभिः ūrdhvaliṅgibhiḥ
Dative ऊर्ध्वलिङ्गिने ūrdhvaliṅgine
ऊर्ध्वलिङ्गिभ्याम् ūrdhvaliṅgibhyām
ऊर्ध्वलिङ्गिभ्यः ūrdhvaliṅgibhyaḥ
Ablative ऊर्ध्वलिङ्गिनः ūrdhvaliṅginaḥ
ऊर्ध्वलिङ्गिभ्याम् ūrdhvaliṅgibhyām
ऊर्ध्वलिङ्गिभ्यः ūrdhvaliṅgibhyaḥ
Genitive ऊर्ध्वलिङ्गिनः ūrdhvaliṅginaḥ
ऊर्ध्वलिङ्गिनोः ūrdhvaliṅginoḥ
ऊर्ध्वलिङ्गिनाम् ūrdhvaliṅginām
Locative ऊर्ध्वलिङ्गिनि ūrdhvaliṅgini
ऊर्ध्वलिङ्गिनोः ūrdhvaliṅginoḥ
ऊर्ध्वलिङ्गिषु ūrdhvaliṅgiṣu