Singular | Dual | Plural | |
Nominative |
ऊर्ध्वलिङ्गि
ūrdhvaliṅgi |
ऊर्ध्वलिङ्गिनी
ūrdhvaliṅginī |
ऊर्ध्वलिङ्गीनि
ūrdhvaliṅgīni |
Vocative |
ऊर्ध्वलिङ्गि
ūrdhvaliṅgi ऊर्ध्वलिङ्गिन् ūrdhvaliṅgin |
ऊर्ध्वलिङ्गिनी
ūrdhvaliṅginī |
ऊर्ध्वलिङ्गीनि
ūrdhvaliṅgīni |
Accusative |
ऊर्ध्वलिङ्गि
ūrdhvaliṅgi |
ऊर्ध्वलिङ्गिनी
ūrdhvaliṅginī |
ऊर्ध्वलिङ्गीनि
ūrdhvaliṅgīni |
Instrumental |
ऊर्ध्वलिङ्गिना
ūrdhvaliṅginā |
ऊर्ध्वलिङ्गिभ्याम्
ūrdhvaliṅgibhyām |
ऊर्ध्वलिङ्गिभिः
ūrdhvaliṅgibhiḥ |
Dative |
ऊर्ध्वलिङ्गिने
ūrdhvaliṅgine |
ऊर्ध्वलिङ्गिभ्याम्
ūrdhvaliṅgibhyām |
ऊर्ध्वलिङ्गिभ्यः
ūrdhvaliṅgibhyaḥ |
Ablative |
ऊर्ध्वलिङ्गिनः
ūrdhvaliṅginaḥ |
ऊर्ध्वलिङ्गिभ्याम्
ūrdhvaliṅgibhyām |
ऊर्ध्वलिङ्गिभ्यः
ūrdhvaliṅgibhyaḥ |
Genitive |
ऊर्ध्वलिङ्गिनः
ūrdhvaliṅginaḥ |
ऊर्ध्वलिङ्गिनोः
ūrdhvaliṅginoḥ |
ऊर्ध्वलिङ्गिनाम्
ūrdhvaliṅginām |
Locative |
ऊर्ध्वलिङ्गिनि
ūrdhvaliṅgini |
ऊर्ध्वलिङ्गिनोः
ūrdhvaliṅginoḥ |
ऊर्ध्वलिङ्गिषु
ūrdhvaliṅgiṣu |