| Singular | Dual | Plural |
Nominative |
ऊर्ध्ववक्त्रः
ūrdhvavaktraḥ
|
ऊर्ध्ववक्त्रौ
ūrdhvavaktrau
|
ऊर्ध्ववक्त्राः
ūrdhvavaktrāḥ
|
Vocative |
ऊर्ध्ववक्त्र
ūrdhvavaktra
|
ऊर्ध्ववक्त्रौ
ūrdhvavaktrau
|
ऊर्ध्ववक्त्राः
ūrdhvavaktrāḥ
|
Accusative |
ऊर्ध्ववक्त्रम्
ūrdhvavaktram
|
ऊर्ध्ववक्त्रौ
ūrdhvavaktrau
|
ऊर्ध्ववक्त्रान्
ūrdhvavaktrān
|
Instrumental |
ऊर्ध्ववक्त्रेण
ūrdhvavaktreṇa
|
ऊर्ध्ववक्त्राभ्याम्
ūrdhvavaktrābhyām
|
ऊर्ध्ववक्त्रैः
ūrdhvavaktraiḥ
|
Dative |
ऊर्ध्ववक्त्राय
ūrdhvavaktrāya
|
ऊर्ध्ववक्त्राभ्याम्
ūrdhvavaktrābhyām
|
ऊर्ध्ववक्त्रेभ्यः
ūrdhvavaktrebhyaḥ
|
Ablative |
ऊर्ध्ववक्त्रात्
ūrdhvavaktrāt
|
ऊर्ध्ववक्त्राभ्याम्
ūrdhvavaktrābhyām
|
ऊर्ध्ववक्त्रेभ्यः
ūrdhvavaktrebhyaḥ
|
Genitive |
ऊर्ध्ववक्त्रस्य
ūrdhvavaktrasya
|
ऊर्ध्ववक्त्रयोः
ūrdhvavaktrayoḥ
|
ऊर्ध्ववक्त्राणाम्
ūrdhvavaktrāṇām
|
Locative |
ऊर्ध्ववक्त्रे
ūrdhvavaktre
|
ऊर्ध्ववक्त्रयोः
ūrdhvavaktrayoḥ
|
ऊर्ध्ववक्त्रेषु
ūrdhvavaktreṣu
|