Singular | Dual | Plural | |
Nominative |
ऊर्ध्ववयः
ūrdhvavayaḥ |
ऊर्ध्ववयसी
ūrdhvavayasī |
ऊर्ध्ववयांसि
ūrdhvavayāṁsi |
Vocative |
ऊर्ध्ववयः
ūrdhvavayaḥ |
ऊर्ध्ववयसी
ūrdhvavayasī |
ऊर्ध्ववयांसि
ūrdhvavayāṁsi |
Accusative |
ऊर्ध्ववयः
ūrdhvavayaḥ |
ऊर्ध्ववयसी
ūrdhvavayasī |
ऊर्ध्ववयांसि
ūrdhvavayāṁsi |
Instrumental |
ऊर्ध्ववयसा
ūrdhvavayasā |
ऊर्ध्ववयोभ्याम्
ūrdhvavayobhyām |
ऊर्ध्ववयोभिः
ūrdhvavayobhiḥ |
Dative |
ऊर्ध्ववयसे
ūrdhvavayase |
ऊर्ध्ववयोभ्याम्
ūrdhvavayobhyām |
ऊर्ध्ववयोभ्यः
ūrdhvavayobhyaḥ |
Ablative |
ऊर्ध्ववयसः
ūrdhvavayasaḥ |
ऊर्ध्ववयोभ्याम्
ūrdhvavayobhyām |
ऊर्ध्ववयोभ्यः
ūrdhvavayobhyaḥ |
Genitive |
ऊर्ध्ववयसः
ūrdhvavayasaḥ |
ऊर्ध्ववयसोः
ūrdhvavayasoḥ |
ऊर्ध्ववयसाम्
ūrdhvavayasām |
Locative |
ऊर्ध्ववयसि
ūrdhvavayasi |
ऊर्ध्ववयसोः
ūrdhvavayasoḥ |
ऊर्ध्ववयःसु
ūrdhvavayaḥsu ऊर्ध्ववयस्सु ūrdhvavayassu |