Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्ववर्त्मन् ūrdhvavartman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative ऊर्ध्ववर्त्म ūrdhvavartma
ऊर्ध्ववर्त्मनी ūrdhvavartmanī
ऊर्ध्ववर्त्मानि ūrdhvavartmāni
Vocative ऊर्ध्ववर्त्म ūrdhvavartma
ऊर्ध्ववर्त्मन् ūrdhvavartman
ऊर्ध्ववर्त्मनी ūrdhvavartmanī
ऊर्ध्ववर्त्मानि ūrdhvavartmāni
Accusative ऊर्ध्ववर्त्म ūrdhvavartma
ऊर्ध्ववर्त्मनी ūrdhvavartmanī
ऊर्ध्ववर्त्मानि ūrdhvavartmāni
Instrumental ऊर्ध्ववर्त्मना ūrdhvavartmanā
ऊर्ध्ववर्त्मभ्याम् ūrdhvavartmabhyām
ऊर्ध्ववर्त्मभिः ūrdhvavartmabhiḥ
Dative ऊर्ध्ववर्त्मने ūrdhvavartmane
ऊर्ध्ववर्त्मभ्याम् ūrdhvavartmabhyām
ऊर्ध्ववर्त्मभ्यः ūrdhvavartmabhyaḥ
Ablative ऊर्ध्ववर्त्मनः ūrdhvavartmanaḥ
ऊर्ध्ववर्त्मभ्याम् ūrdhvavartmabhyām
ऊर्ध्ववर्त्मभ्यः ūrdhvavartmabhyaḥ
Genitive ऊर्ध्ववर्त्मनः ūrdhvavartmanaḥ
ऊर्ध्ववर्त्मनोः ūrdhvavartmanoḥ
ऊर्ध्ववर्त्मनाम् ūrdhvavartmanām
Locative ऊर्ध्ववर्त्मनि ūrdhvavartmani
ऊर्ध्ववर्त्मनोः ūrdhvavartmanoḥ
ऊर्ध्ववर्त्मसु ūrdhvavartmasu