| Singular | Dual | Plural |
Nominative |
ऊर्ध्ववाक्
ūrdhvavāk
|
ऊर्ध्ववाची
ūrdhvavācī
|
ऊर्ध्ववाञ्चि
ūrdhvavāñci
|
Vocative |
ऊर्ध्ववाक्
ūrdhvavāk
|
ऊर्ध्ववाची
ūrdhvavācī
|
ऊर्ध्ववाञ्चि
ūrdhvavāñci
|
Accusative |
ऊर्ध्ववाक्
ūrdhvavāk
|
ऊर्ध्ववाची
ūrdhvavācī
|
ऊर्ध्ववाञ्चि
ūrdhvavāñci
|
Instrumental |
ऊर्ध्ववाचा
ūrdhvavācā
|
ऊर्ध्ववाग्भ्याम्
ūrdhvavāgbhyām
|
ऊर्ध्ववाग्भिः
ūrdhvavāgbhiḥ
|
Dative |
ऊर्ध्ववाचे
ūrdhvavāce
|
ऊर्ध्ववाग्भ्याम्
ūrdhvavāgbhyām
|
ऊर्ध्ववाग्भ्यः
ūrdhvavāgbhyaḥ
|
Ablative |
ऊर्ध्ववाचः
ūrdhvavācaḥ
|
ऊर्ध्ववाग्भ्याम्
ūrdhvavāgbhyām
|
ऊर्ध्ववाग्भ्यः
ūrdhvavāgbhyaḥ
|
Genitive |
ऊर्ध्ववाचः
ūrdhvavācaḥ
|
ऊर्ध्ववाचोः
ūrdhvavācoḥ
|
ऊर्ध्ववाचाम्
ūrdhvavācām
|
Locative |
ऊर्ध्ववाचि
ūrdhvavāci
|
ऊर्ध्ववाचोः
ūrdhvavācoḥ
|
ऊर्ध्ववाक्षु
ūrdhvavākṣu
|