| Singular | Dual | Plural |
Nominative |
ऊर्ध्ववातः
ūrdhvavātaḥ
|
ऊर्ध्ववातौ
ūrdhvavātau
|
ऊर्ध्ववाताः
ūrdhvavātāḥ
|
Vocative |
ऊर्ध्ववात
ūrdhvavāta
|
ऊर्ध्ववातौ
ūrdhvavātau
|
ऊर्ध्ववाताः
ūrdhvavātāḥ
|
Accusative |
ऊर्ध्ववातम्
ūrdhvavātam
|
ऊर्ध्ववातौ
ūrdhvavātau
|
ऊर्ध्ववातान्
ūrdhvavātān
|
Instrumental |
ऊर्ध्ववातेन
ūrdhvavātena
|
ऊर्ध्ववाताभ्याम्
ūrdhvavātābhyām
|
ऊर्ध्ववातैः
ūrdhvavātaiḥ
|
Dative |
ऊर्ध्ववाताय
ūrdhvavātāya
|
ऊर्ध्ववाताभ्याम्
ūrdhvavātābhyām
|
ऊर्ध्ववातेभ्यः
ūrdhvavātebhyaḥ
|
Ablative |
ऊर्ध्ववातात्
ūrdhvavātāt
|
ऊर्ध्ववाताभ्याम्
ūrdhvavātābhyām
|
ऊर्ध्ववातेभ्यः
ūrdhvavātebhyaḥ
|
Genitive |
ऊर्ध्ववातस्य
ūrdhvavātasya
|
ऊर्ध्ववातयोः
ūrdhvavātayoḥ
|
ऊर्ध्ववातानाम्
ūrdhvavātānām
|
Locative |
ऊर्ध्ववाते
ūrdhvavāte
|
ऊर्ध्ववातयोः
ūrdhvavātayoḥ
|
ऊर्ध्ववातेषु
ūrdhvavāteṣu
|